SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ६२ . स्वामिकार्तिकेयानुप्रेक्षा [गा० १२३किंणा होधि समाली इत्यत्र सनदण्डप्रमाणं कयमिति, सप्तमपृथिव्याः श्रेणिबदादधोयोजनाना ३९९९, दंडाः ३१९९४ १६६सर्वार्षसिद्धरूपरियोजनानां १२, दण्डाः १६...] अष्टमपृथ्व्या योजनानां ८, दण्डाः ६४०००। तथा सुपरि वायुत्रयदण्डाः ५५७५ । एते सर्वे दण्डाः ३२१६२२४१३। किचिन्यूनत्रयोदशरजुप्रमाणवसनाख्यां प्रसास्तियन्तीत्यर्थः । १२२ ॥ अथ स्थूलसूक्ष्मादिभेदेन जीवान विभजति पुण्णा वि 'अपुण्णा वि य थूला जीवा हवंति साहारा । छधिह-सुहुमौ जीवा लोयायासे वि सधस्थ ॥ १२३ ॥ [छाया-पूर्णाः अपि अपूर्णाः मपि च स्थूलाः जीवाः भवन्ति साधाराः। पड्डिधसूक्ष्माः जीवाः लोकाकाशे अपि सर्वत्र स्थूलाः पादराः यादरनामकर्मोदय निष्पादितपर्यायाः । कथंभूताले स्थूलाः । पूर्णाः अपि च अपूर्णा अपि च, पर्याप्ताः अपर्याप्ता अपि व बीयाः प्राणिनः । साहारा साधाराः पृथिव्याविकमाचारमाधिस्य भवन्ति तिष्ठन्तीत्यर्थः । अथवा जायन्ते उत्पयन्ते । 'भाधारे थूलाओ' माधारे भाश्रये वर्तमानशरीरबिशिष्टा ये जीवास्ते सर्वेऽपि स्थूलाः पादरा इत्यर्थः इति गोम्मटसारे । मुहमा सूक्ष्मा: सूक्ष्मनामकर्मोदयापादितपोया जीवाः प्राणिनः षविधाः षट्नेदाः । पृथिवीकामिकसूक्ष्मः १, जलकायिकसूक्ष्मः २, अस्कायिक्रसूक्ष्मः ३, वायुकायिकसूक्ष्मः ४, नित्यनिगोदवनस्पतिकाविकसूक्ष्मः ५, इतरनिगोदवनस्पतिकायिकसूक्ष्मजीवाः ६, इति षोता। लोकाकाशे सर्वत्र सर्वलोके, जले स्थस्ने बाकाशे वा, निरन्तराः आधारानपेक्षितशरीराः जीयाः पुक्ष्मा भवन्ति । जलस्थलरूपाधारेण तेषां शरीरगतिप्रतिघातो नास्ति, मखन्तसूक्ष्मपरिणामत्वात् । ते जीवाः सूक्ष्माः निराधारा निरन्तरास्तिधन्ति उत्पद्यन्ते च ॥ ११ ॥ पुढवी-जलग्गि-वाऊ चत्तारि वि होति बायरा सुहुमा । साहारण-पत्तेया षणप्फदी पंचमा दुविहा ॥ १२४॥ [छाया-पृथ्वीजलामिवायवः यत्वारः अपि भवन्ति बादराः सूक्ष्माः । साधारणप्रत्येकाः वनस्पतयः पञ्चमाः द्विविधाः ॥ ] पृथिवीजलामिवायपश्चस्वारोऽपि जीवा बादराः सूक्ष्माश्च भवन्ति । पृथिवीकामिकजीवा बादराः सूक्ष्माघ अर्थ-कमधनुरोंका प्रमाण ३२१६२२११३ है । अनु०] इतने धनुष कम तेरह राजप्रमाण सनाळीमें प्रसजीव रहते हैं। सारांश यह है कि लोककी ऊँचाई १४ राजू है । इतनीही ऊँचाई असनालीकी है। उसमेंसे सातवे नरकके नीचे एक राजूमें निगोदिया जीव ही रहते हैं । अतः एकराजू कम होनेसे १३ राजू रहते हैं । उनमेंमी सातवीं पृवीक मध्यमें ही नारकी रहते हैं, नीचेके ३९९९६ योजन प्रमाण पृथ्वीमें कोई त्रस नहीं रहता है । तथा ऊलोकमें सर्वार्थसिद्धि विमानतकही सजीव रहते .. है। सर्वार्थसिद्धिसे ऊपरके क्षेत्रमें कोई त्रसजीव नहीं रहता है । अतः सर्वार्थसिद्धिसे लेकर आठवी पृथिवीतकका अन्तराल १२ योजन, आठवीं पृथिवीकी मोटाई ८ योजन और आठवीं पृथ्वीके ऊपर ७५७५ धनुष प्रमाण क्षेत्र त्रसजीवोंसे शून्य है । अतः नीचे और ऊपरके उक्तधनुषोंसे कम १३ राज् प्रमाण प्रसनालीमें त्रसजीव जानने चाहिये ॥ १२२ ।। अब स्थूल, सूक्ष्म आदि भेदसे जीवोंका विभाग करते हैं । अर्थ-पर्याप्तक और अपर्याप्तक, दोनोंही प्रकारके बादरजीव आधारके सहारेसे रहते हैं। और छह प्रकारके सूक्ष्मजीव समस्त लोकाकाशमें रहते है ।। भावार्थ-जीव दो प्रकारके होते हैं-चादर और सूक्ष्म । बादर नामकर्मके उदयसे बादर पर्यायमें उत्पन्न जीवोंको बादर कहते है, और सूक्ष्मनामकर्मके उदयसे सूक्ष्म पर्यायमें उत्पन्न जीवोंको सूक्ष्म कहते हैं। सूक्ष्मजीवोंके मी छह मेद है-- पृथिवीकायिक, जलकायिक, तेजकायिक, वायुकायिक, नित्यनिगोद बनस्पतिकायिक और इतरनिगोद बनस्पतिकायिक । ये सब जीव पर्याप्त कभी होते हैं। और अपर्याप्त कमी होते हैं । जो बादर होते हैं, समस ग यपुण्णा । २ सय छषिह। ३ मा। ४४ ग पुढपि । ५५ हुँति । ३५ ण फांदै ।
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy