SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ लामिकार्तिकेयानुप्रेक्षा [गा०१५२अप्पाणं जो जिंदा गुणवंताणं करेई बहुमाण । मण-इंदियाण विजई स सरूव-परायणो होई ॥ ११२ ॥ [आया-मात्मानं यः निन्दति गुणवता करोति बहुमानम्। मनइन्द्रियाणा विजयी स खरूपपरायणो भवतु ॥] यः निर्जरापरिणतः पुमान् निन्दयति निन्दा विदधाति, अप्पाणे भारमानम्, भदं पापीति कृत्वा आस्माने निन्दयतीत्यर्थः । करोति विदधाति । कम् । बहुमान प्रचुरमानसम्मानम् । केषाम् । गुणवतो सम्यक्त्वतज्ञानादियुकानों श्रावकागो मुनीनो या कीरक्षः सम् । मनप्रियाणां विजयी, मनः चित्तम् इन्द्रियाणि स्पर्शनादीनि तेषां विजयी जेता पक्षीकर्ता । कि हत्या। भूस्वा । कक्षा खलपरायमः सविधायाने परायणः सपरः॥ ११॥ तस्स य सहलो जम्मो तस्स ये पावस णिजरा होदि । सस्स ये पुण्णं वड्डदि तस्स वि सोक्वं परं होदि ॥ ११ ॥ [छाया-तस्य च सफल जम्म तस्य च पापस्म निर्जरा भवति । तस्य क पुण्यं वर्धते वय भपि सौल्य पर भवति ॥] [तस्य मुनेः प्रफल जन्म, तस्य च पापस्य ] या इम्विधा निर्जरा निर्जरणं भवति जायते । अपि पुनः, नस्य मुनेः पवते वृद्धि याति । किम् । पुण्यं प्रशखकर्म, च पुनः, तस्य मुनेः भवति जायते। कि सत् । परम् उकई सौख्य शम मोक्षसाक्ष्यमित्यर्थः । इति गाथाचतुष्केण संवन्धी विधीयताम् ॥ ११३॥ अथ परमनिर्जरामभिधत्ते जो सम-सोपव-णिलीणो वारंवारं सरेइ अप्पाणं । इंदिय-कसाय-विजई तस्स हवे णिजरा परमा ॥ ११४ ॥' [छाया-यः समसाख्यनिलीनः वारंवार स्मरति आत्मानम् । इन्द्रियकवायविजयी तस्य भक्त निरा परमा तस्य भव्यवरपुण्डरीकस्य मुनेः, परमा उस्कृष्ठा, निर्जरा कर्मणां निर्जरणं गलनं भवेत् । तस्य कस्य । यो मुनिः पारंवार पुन: सुनः स्मरति ध्यायति चिन्तयति।कम् । आत्मानं शुद्धबोधनिधान शुद्धचिद्रूपम् । कीहक्षः सन् । समसौस्यनिलीनः साम्पमुकेकय प्राप्तः । पुनः कीदक्षः। इन्द्रियकषाय विजयी इन्द्रियाणि स्पर्शनरसनघ्राणचक्षुःधोत्राणि, कषायाः मनन्तानुबन्ध्यादिकोधमानमायालोभाः पञ्चर्विशतिः, तेषां विजयी जेता वशीकर्ता ॥ ११४॥ ये बभ्यन्ते प्रकृविनिचया योगयोगेन युक्ता निर्जीर्यन्ते स्वकृतमुकृतैः कर्मणां वे निषेकाः । संज्ञायन्ते विशदहवर्ध्यानतस्ते समस्ताः संयज्यन्ते भवहतियुतैर्युतकर्मानुभागाः ॥ इति श्रीस्वामिकार्तिकेयानुप्रेक्षायाः त्रिविद्य विद्याधरपड्डापाकवि चक्रवर्तिमष्टारकश्रीशुभचन्द्रदेषविरचितटीकार्या निर्जरानुप्रेक्षायां नवमोऽधिकारः॥५॥ ॥ १११ ।। अर्थ-जो मुनि अपने खरूपमें तस्पर होकर मन और इन्द्रियोंको वशमें करता है, अपनी निन्दा करता है और गुणवानोंकी-सम्यक्त्व, वत और ज्ञानसे युक्त मुनियों और श्राक्कोंकी प्रशंसा करता है, उसके बहुत निर्जरा होती है | भावार्थ-अपनी निन्दा करना, गुणवानोंकी प्रशंसा करना तथा मन और इन्द्रियोंपर विजय पाना अधिक निर्जराके कारण हैं ॥ ११२ ।। अर्थ-जो साधु निर्जराके पूर्वोक्त कारणोंमें तत्पर रहता है, उसीका जन्म सफल है, उसीके पापोंकी निर्जरा होती है, उसीके पुण्यकी बढ़ती होती है, और उसीको उत्कृष्ट सुख-मोक्षसुख प्राप्त होता है ॥ ११३ ॥ अब परम निर्जराको कहते हैं । अर्थ-जो मुनि समतारूपी सुखमें लीन हुआ, बार बार आत्माका स्मरण करता है, इन्द्रियों और कपायोंको जीतनेवाले उसी साधुके उत्कृष्ट निर्जरा होती है ॥ भावार्थपरम वीतरागता ही परम निर्जराका कारण है || ११४ ॥ इति निर्जरानुप्रेक्षा ॥ ९॥ १० मसग करेदि। २ग होऊ[होर। हमसगवि। ४ग पारस। ५लमसमवि। बस गय। ७८ परो। ८लभस गमुक्ख। १७ निजराणुषेखा।
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy