SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रश्रमण : मुनि ट्याकार्थक तको एल्उगार‌ला श्रावण बडा अपूर्ण १ - 20 स्वामिकार्त्तिकेयानुप्रेक्षा [ गा०१८ [ छाया-गुप्तिः योगनिरोधः समितिः ष प्रमादवर्जनम् एव । धर्मः दयाप्रधानः सुतत्त्वचिन्ता अनुप्रेक्षा ॥ ( योगनिरोधः योगानां मनोवचनकाथाना निरोधो गोपनं मुतिः कथ्यते च पुनः प्रमादानः विक्रथाकषायादिविकाराण वर्जनं यजन समितिः कथ्यते च पुनः, दयाप्रधानः दयायाः प्राणिकृपायाः प्राधा मुख्यत्वं यत्र दयाप्रघानः घर्मो भवेत् (सुतश्चचिन्ता आत्मादिपदार्थानां चिन्ता चिन्तनम् अनुप्रेक्षा भवेत् ॥ १७ ॥ सो वि परीसह विजओ छुहादि'- पीडाण अइ-रउद्दाणं । सवणाणं च मुणीर्ण उवसम भाषेण जं सहणं ॥ ९८ ॥ [ छाया-स अपि परीषहविजयः प्रधादिपीकानाम् अतिरौद्राणाम् । श्रमणानां च मुनीनाम् उपशमभावेन यत् सहनम् ॥ ] सोऽपि संदरः श्रवणानां [ श्रमणानां ] सुनीनां यत् उपग्रमभावेन क्षमादिपरिणामेन सह परामर्षमम् । केशम् । अतिरौद्राणाम् भतिमीमात्रां शुभादिपीडानां बुभुक्षादिवेदनानां सोऽपि परीषद् विजयः द्वाविंशति परीषाणां जयः कथ्यते ॥ ९८ ॥ अप्प-सरूवं वत्युं परायादिएहि दोसेहिं । सज्झाणम्मि मिलीणं तं जाणसु उत्तमं चरणं ॥ ९९ ॥ छाया - आत्मखरूपं वस्तु व्यकं रागादिकैः दोषैः। सभ्याने निलीनं तत् जानीहि उत्सबै चरणम् ॥ ] तत्त चरणम् उत्तमं श्रेष्ठं चारित्रं जानीहि विद्धि, भो भव्य त्वम् । तत् किम् । आत्मस्वरूप स्वचिदानन्दं वस्तु बस सि अनन्तगुणानिति वस्तु, आत्मानम्, स्वध्याने धर्मष्याने याने या निलीनं लयं प्रहम् । श्रीरक्षम् । रागादिदोषैः त्यकं रागद्वेषादिदो बेनिर्मुकम् ॥ ९९ ॥ पैये संवर- हे विचारमाणो वि जो ण आयरइ । सो भ्रम चिरं कालं संसारे दुक्ख संतत्तो ॥ १०० ॥ [ छाया - एतान् संवरतून विचारयन् अपि यः न आचरति । स भ्रमति चिरं कालं संसारे दुःखसंतप्तः ॥ ] यः मान् न आचरति न प्रवर्तयति । कीदृशः सन् । विचारयपि चर्चयन्नपि । कान् । एतान् गुप्त्यादीन् संगरहेतून आवनिरोध कारणानि । स पुमान् चिरं कालं दीर्घकालं संसारे पञ्चविधे भवे श्रमति । कीदृक्षः । दुःखसंतप्तः दुःखैः तापं नीतः ॥ १०० ॥ प्रवृत्तिके रोकनेको गुप्ति कहते हैं । विकथा कषाय वगैरह प्रमादोंके छोड़नेको समिति कहते हैं। जिसमें दया ही प्रधान है, वह धर्म है । जीव, अजीब आदि तत्वोंके चिन्तन करनेको अनुप्रेक्षा कहते हैं | भावार्थ-प्रवृत्तिको रोकनेके लिये गुप्ति है । जो मुनि प्रवृत्तिको रोकने में असमर्थ हैं। उन्हें प्रवृत्तिका उपाय बतलाने के लिये समिति है । प्रवृत्ति करते हुए प्रमाद न करनेके लिये धर्म है । और उस धर्मको हद करनेके लिये अनुप्रेक्षा है ॥ ९७ ॥ अर्थ - अत्यन्त भयानक भूख आदिकी वेदनाको ज्ञानी मुनि जो शान्त भात्रसे सहन करते हैं, उसे परीषहजय कहते हैं । वह मी संवररूप ही है ॥ ९८ ॥ अर्थ - रागादि दोषोंसे रहित शुभध्यानमें लीन आत्मखरूप वस्तुको उत्कृष्ट चारित्र जानो || भावार्थ - रागादि दोषोंको छोड़कर, धर्मध्यान या शुक्लध्यानके द्वारा आत्माका आत्मामें लीन होना ही उत्कृष्ट चारित्र है ।। ९९ ।। अर्थ-जो पुरुष इन संवरके कारणोंका विचार करता हुआ मी उनका आचरण नहीं करता है, वह दुःखोंसे संतप्त होकर चिरकाल तक संसारमें भ्रमण करता १लम गदा २ ब बिलीणं [१] ३ व दूं क स ग हे म हेतु ४ ब ममेर [म] चिरकाळ
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy