SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 2vc .मालवानमेशा ... [छाया-कर्म पुण्यं पापं हेतवः ठेवांग भवन्ति खरतराः । मन्दकषायाः स्वच्छाः तीनकषायाः अखच्छाः खलु ॥] एवं पुग्म कर्म प्रशस्तप्रकृतिशीतिः। पर पापै कर्माप्रशस्तप्रकृविता चत्वारिंशत् । तयोः शुभाशुभकर्मणोः हेतवः कारणानि खच्छेतराः खच्छाः निर्मळाः इतरे भसध्छाः मानवा भवन्ति । स्वच्छात्रवाः पुण्यहेतवः, भस्वच्छा. खवाः पापहेतव इत्ययः । स्फुटम् । के खच्छाः अस्वच्छाश्च । मन्दकषायाः प्रत्याख्यानसंज्वलनकोषादयो नोकषायाश्च खच्छाः निर्मलाः चीनकषायाः अनन्तानुबन्ध्यप्रस्याख्यानक्रोधादयः मिध्यावं तुमखच्छाः अनिर्मला.॥ अथ मन्दकषायाणां ष्टान्तं दर्शयति सवत्थ वि पिय-चयणं दुषयणे दुजणे वि खम-करणं । सधेसि गुण-गहणं मंद-कसायाण दिवंता ॥ ११ ॥ [छाया-सर्वन अपि प्रियवचनं दुर्वचने दुर्जने अपि क्षमाकरणम् । सर्वेशं गुणग्रहणं मन्दकपायाणां दृष्टान्ताः ॥] मन्दकषायाणां खच्छकषायाणी जीवानां दृष्टान्ताः सदाहरणानि । सर्वत्रापि शत्रुमित्रादिष्वपि प्रियवचनं कोमलं वाक्यम् । दुषचने दुश्वबने उके सति, अपि पुनः, दुर्जने धुएलोके क्षमाकरणम्, मम दोष क्षमखेति कर्तव्यम् । सर्चेचा जीवाना शुभाशुभाना गुणग्रहणं तेषां ये ये गुणाः सन्ति केवल वेषामेव प्रहणम् ॥ ९१ ।। अप्प-पसंसण-करणं पुज्जेसु वि दोस-गहण-सीलतं । धेरै-धरणं च सुइरं तिव-कसायाण लिंगाणि ॥ ९२॥ [छाया-प्रारमप्रशंसनकरण पूज्येषु अपि दोषग्रहणशीलत्वम् । वैरधरणं च सुधिर तीवकरायाणां लिनानि । ) तीनकषायाणां लिझानि लिायति, लिङ्गानि चिहानि उदाहरणानीति यावत् । केषाम् । तीनकषायाणाम् भखकपायाणाम् । तानि कानि । आत्मप्रशंसनकरणम् , आत्मनः खकीयस्य प्रशंसनं खमाहारम्योद्घाटनं खगुणप्रकाशने छ, तस्स करणं कर्तव्यम् । अपि पुनः, पूज्येषु गुवादिषु दोषप्रहणशीलत्वम्, अवगुणग्रहणखभाषत्वम् । च पुनः । सुचिरं चिरकालं, वेरैधरण वैरघरणम् ॥ १२॥ अप्रत्याख्यानावरण, प्रत्याख्यानावरण और संचलन । उननेसे अनन्तानुबन्धी और अप्रत्याख्यानापरणको तीर कषाय कहते हैं और प्रत्याख्यानावरण तथा संज्वलनको मन्द कषाय कहते हैं। तीव्र कषाय सहित योगसे जो आस्रव होता है, उसे अशुभानव कहते हैं और मन्द कषाय सहित योगसे जो आसव होता है, उसे शुभानब कहते हैं ।(आटों कर्मोंकी १२० बन्धप्रकृतियोंमेंसे ४२ पुण्यप्रकृतियाँ हैं और ८२ पापप्रकृतियाँ हैं। [वर्ण, गन्ध, रस और स्पर्शनामकर्म पुण्यरूप भी होते हैं और पापरूप भी होते हैं। अतः उन्हें दोनोंमें गिना जाता है । अनु.]) वैसे तो जीवके शुभानबसे भी दोनों ही प्रकारकी प्रकृतियोंका बन्ध होता है और अशुभानवसे भी दोनों प्रकारकी प्रकृतियोंका बन्ध होना संभव है । किन्तु शुभास्त्रबसे पुण्य प्रकृतियोंमें स्थिति और अनुभाग अधिक पड़ता है, और अशुभासबसे पापप्रकृतियोंमें स्थिति और अनुभाग अधिक पड़ता है | इसीसे शुभास्रवको पुण्यकर्मका और अशुभासवको पापकर्मका कारण कहा जाता है ॥ ९०॥ मन्दकपायी जीवोंके चिस बतलाते हैं । अर्थ-समीसे प्रिय वचन बोलना, खोटे बचन बोलनेपर दुर्जनको भी क्षमा करना, और समीके गुणोंको ग्रहण करना, ये मन्दकषायी जीवोंके उदाहरण हैं ॥ भावार्थजिस जीवमें उक्त बातें पाई जायें, उसे मन्दकषायी समझना चाहिये ॥ ९१ ॥ तीव्रकषायी जीवोंके चिह्न बतलाते हैं । अर्थ-अपनी प्रशंसा करना, पूज्यपुरुषोंमें मी दोष निकालनेका सभाव होना, और बहुत कालतक बैरका धारण करना, ये तीनकषायी जीवोंके चिट्स हैं । क वरण, मरिष। १ग धेरपरणं, पोदवरण। - - ।
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy