SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ -22] ७. मालवानुमेक्षा [छामा-एवंविधम् अपि वेहं पश्यन्तः अपि च कुर्वन्ति अनुरागम् । क्षेत्रन्ते भावरेण च भावपूर्वम् इति मन्यमानाः ॥] कुर्वन्ति । कम् । अनुराग शरीरे अतिनेहम् । के। मनुष्याः। कीदृक्षाः । एवंविधमपि सप्तधातुमला मूत्रवर्गन्धताविनिवृत्तमपि देहं शरीरं पश्यन्तः प्रेक्षमाणाः, मपि च पुनः, आदरेग च उद्यमेन सेवम्ते श्रीशरीरादिक भजन्ति । कीदक्षाः सन्तः । अलब्धपूर्वमिति मन्यमानाः, अतः पूर्व कदाचिदपि न प्राममिति आनन्तः ॥ ६ ॥ जो पर-देह-विरत्तो णिय-देहे ण य करेदि अणुरायं । अप्प-संख्व-सुरत्तो असुर भावणा सस्स ॥७॥ [छाया-पः परदेहविरकः निजवेहे न च करोति अनुरागम् । मामखरूपपुरका अशुदित्वे भावना तस्स ॥] तस्य मुनेः अशुचिस्वे भावना अशुचित्वानुप्रेक्षा भवतीत्यर्थः । तस्य कस्य । यः पुमान् परदेहविरक्तः, परेषां ीप्रमुखाना देहे शरीरे विरफः चिरति प्राप्तः । च पुनः, न करोति न विदधाति । कम् । अनुरागम् मतिनेहम् क । निजदेहे स्वकीयशरीरे । कीरक्षः सन् । प्रारमखरूपे शुद्धचिद्रूपे, सुरक्तः यानेन तीनः ॥ ८॥ देवाशुचि चेतसि भाषयन्त शुभेन्दुदेवं प्रणमामि भत्त्या। सन्मति कीर्तिमितं प्रयत्नात् सद्भावनाभावकूते सुभावात् ।। इति श्रीस्वामिकार्तिकेयानुप्रेक्षायो भारकाधीशुमचन्द्रदेव. घिरचितीकायाम् अशुधिस्वानुप्रेक्षाप्रतिपादकः पठोऽधिकारः ॥६॥ ७. आत्रवानप्रेक्षा अयाझषानुप्रेक्षां गाथासप्तमिराह मण-वयण-कायजोया जीव-पएसाण फंदण-विसेसा । मोहोदएण जुत्ता विजुदा वि य आसवा होति ॥ ८८ ॥ [छाया-ममोवचनकाययोगाः जीवप्रदेशानां स्पन्दन विशेषाः । मोहोदयेन युक्ताः वियुत्ताः अपि च आक्षवाः भवन्ति । अथावा निमित्तानि योगान् युनक्ति । मनोवचनकाययोगाः, मनोयोमाः सत्यादिवत्वारः, वचनयोगाः कमी मिला ही नहीं, ऐसा मान कर आदरसे उसका सेवन करते हैं ।। ८६ ॥ अर्थ-जो दूसरों के शरीरसे विरक्त है और अपने शरीरसे अनुराग नहीं करता है, तथा आत्माके शुद्ध चिद्रूपमें लीन रहता है उसीकी अशुचित्रमें भावना है । भावार्थ-आचार्य कहते हैं, कि उसीकी अशुचिस्वभावना है, जो न अपने शरीरसे अनुराग करता है और न स्त्री-पुत्रादिकके शरीरसे अनुराग करता है। तथा श्रात्मध्यानमें लीन रहता है। किन्तु जो अशुचित्वका चिन्तन करते हुए भी अपने या परके शरीर में अनुरक्त है उसकी अशुचित्वभावना केवल विडम्बना है।। ८७ ॥ इति अशुचित्वानुप्रेक्षा ॥ ६ ॥ सात गाथाओंसे आसमानुप्रेक्षाको कहते हैं । अर्थ-जीवके प्रदेशोंके हलन चलनको योग कहते हैं। योग सीन है-मनोयोग, वचनयोग और काययोग- ये योग मोहनीयकर्मके उदयसे युक्त मी रहते हैं और त्रियुक्त भी रहते हैं। इन योगोंको ही आसव कहते हैं ।। भावार्थ-आस्रव नाम मानेका है और शरीरनामकर्मके उदयसे मन, वचन और कायसे युक्त जीत्रकी जो शक्ति कोंक आगमनमें कारण है, उसे योग कइते हैं । अतः योग आस्रवका कारण है । योगके निमित्तसे ही कोका आसव होता है । इसलिये योगको ही आसव कहा है । यह योग तीन प्रकारका है-मनोयोग, वचनयोग और गस मपनि ! १ अमरतो। ३ बसत्ताणुवैक्खा, म असन्धित्वानुमेक्षा : ४ जीवापरसाण । मोहोवरण।
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy