SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ४० स्वामिकार्त्तिकेयानुप्रेक्षा ५. अन्यत्वानुप्रेक्षा अथ त्रिभिर्गाथाभिरन्यश्वानुप्रेक्षामुत्प्रेक्षते अणं देहं गिण्हदि' जणणी अण्णा य होदि कम्मादो । अपूर्ण होदि कलर्स जो जिय जाये कुत्तों ॥ ८७ ॥ [ छाया-अन्यं देहं ग्रह्नाति जननी अन्या च भवति कर्मणः । अन्यत भवति कलश्रं अन्योऽपि च जायते पुत्रः ॥ ] अन्य भिन्नं, देई शरीरं, गृह्णाति अभीकरोति, जीनः हस्यध्याहार्यम् । जननी सवित्री माता अन्या च भिद्मा च भवति । कुतः । कर्मतः स्वकीयकृत कर्म विपाश्चत् । कल्यम् आत्मनः खभावाद् अन्यत् पृथग्भवति । अपि च पुत्रः आत्मज: अन्यः शरीरादेः पृथक् जायते उत्पद्यते ॥ ८० ॥ एवं बाहिर दवं जादि रूव अप्पणो भिण्णं । जाणतो वि हु जीवो तत्थेव हि रखदे मूढो ॥ ८१ ॥ [ छाया एवं बाह्यद्रव्यं जानाति रूपात आत्मनः भिन्नम् । जानन्नपि खख जीवः तत्रैव हि रज्यति मूढः ॥ ] एवं शरीरजननीकलत्रपुत्रादिवत् बाह्यद्रव्यं गजतुरगरथश्व्यगृहादिकः आत्मनः स्वरूपात् चिद्रूपस्य स्वभावात् भिनं पृथक् जानाति वेति । हु स्फुटम् । भिक्षं जानमपि मूढो जीवः अक्षः प्राणी तत्रैव बाह्यदन्ये पुत्रमित्रकलत्रधनधान्यादी रज्यति राति ॥ ८१ ॥ जो जाणण देहं जीव- सख्या तच्चदो भिण्णं । अप्पा पि य सेवदि कज्जकरं तस्स अण्णत्तं ॥ ८२ ॥ [ ग्रा० ८० [छामा यः शाखा देहं जीवस्वरूपात् ततः भिवम् । आत्मानमपि च सेवते कार्यकरं तस्य अन्यत्वम ॥ ] तस्य जीवस्य अन्यध्वम् अन्यत्वानुप्रेक्षाचिन्तनं कार्यकरं मोक्षपर्यन्तसाध्यसाधकम् । तस्य कस्य । यः सेवते भजते । कम् । आत्माने शुद्धविद्रूपम् । किं कृत्वा । शात्वा परिशाय । कम् । वेदं शरीरं, जीवस्वरूपात आत्मखरूपात, तत्वतः परमार्थतः भि पृथक् ॥ ८२ ॥ भिक्षं जिनं जगति कर्मशरीरगेहात् ज्ञानादितो न खलु भित्रमिमं भजभ्यम् । भिषं जगद्वदति यो जगतां जितात्मा भिभेतरादिपदतां घटयन् स भाति ॥ इति श्रीस्वामिकार्तिकेया नु प्रेक्षायास्त्रिविध विद्याधरषदभाषाकविचक्रवर्ति भट्टारक श्रीशुभचन्द्रदेव विरचितटीकायाम् मन्यत्वानुप्रेक्षायां पञ्चमोऽधिकारः ॥ ५ ॥ || तीन गाथाओंसे अन्यत्वानुप्रेक्षाको कहते है । अर्थ - अपने उपार्जित कर्मों के उदयसे जीव भिन्न शरीरको ग्रहण करता है। माता मी उससे भिन्न होती है । स्त्री मी भिन्न होती है और पुत्र मी भिन्न ही पैदा होता है भावार्थ - आत्माले शरीर, स्त्री, पुत्र, आदिके भिन्न चिन्तन करनेको अन्यत्वानुप्रेक्षा कहते हैं । आत्मासे ये सभी वस्तुएँ भिन्न हैं ॥ ८० ॥ अर्थ - इस प्रकार शरीर, माता, स्त्री, पुत्र आदिकी तरह हाथी, घोड़ा, रथ, धन, मकान वगैरह बाह्य द्रव्योंको यद्यपि आत्मासे भिन्न जानता है, किन्तु भिन्न जानते हुए भी मूर्ख प्राणी उन्हींसे राग करता हैं | भावार्थ - यह सब जानते हैं, कि संसारकी सब विभूति हमसे पृथक् है, किन्तु फिर भी सब उनसे प्रीति करते देखे जाते हैं ॥ ८१ ॥ अर्थ - जो आत्मखरूपसे शरीरको यथार्थमें भिन्न जानकर अपनी आत्माका ही ध्यान करता है, उसीकी अन्यत्वानुप्रेक्षा कार्यकारी है ॥ भावार्थ - शरीरादिकसे ९ गहिद व जाण सरूवादि अ३ व जीवस्त रूक्षवि । ४ अनुप्ताणमेया, म अन्यत्वानुप्रेक्षा ।
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy