SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ २० खामिकार्तिकेयानुप्रेक्षा [गा०६५तयोः पुत्री अमिभूतिसोमभूतिनामानी द्वावपि बहिः पटिस्वा आगच्छन्त्री जिनदत्तपुत्रमनेः मातरं जिनमत्ययिका शरीरसमाधानं पृच्छन्तीम् बालोक्य जिनमवश्वगुरमुनेत्र वधूटिकासुभनायिका शरीरसमाधानं पृच्छन्तीमालोक्य द्वाभ्यो भ्रातृभ्याम् उपहास्यं कृतम् । तरुणस्य श्रद्धा वृद्धस्य तरुणी पात्रा विपरीतं कृतमिति । तभोपार्जितकर्मवशात् कालेना. प्रोजयिन्या सोमशर्मा मृत्वा वसन्तसेनासुता वसन्ततिलका जाता, अभिभुतिसोमभूतिद्वन्द्वं मृत्वा तस्याः शिशुयुग्म कमलाधनदेवपुत्रपुत्रीयुग्मं यथासंख्य बातम्, काश्यपीत्वरीवरुणशिशुत्वं प्राप्ता । सर्वमेतत्वा जातिसरी भूत्वाऽणुवतं कास्वा उजयिनी गत्वा वसन्ततिलकागृह प्रविश्य पालणस्थं वरुणम् आन्दोलयति। अक्तं च । 'चालय णिसुणसु क्यणं तुज्न सरिस्सा हि अवह पत्ता। पुत्तु भतिजउ भायज देवर पित्तियउ पोसजा मम भर्तुः पुत्रत्वात त्वं पुत्रः।। धनदेवमातुः पुत्रत्वात् त्वं बालो भ्रासृष्यः । २ । त्वन्मवेकमातृत्वात् स्वं मम भ्राता । ३ । धन देवस्य लघुभ्रातृस्वात् त्वं मम देवरः । ४ । धनदेवो मम तातः तशाता त्वं न मे पितृव्यः । ५। भई वेश्यासपरनी वेन धनदेवो मस्पुत्रः स्पापिषं पुत्रः तस्मान्मम पौत्रस्त्वम् । ६ । इति शिशुना सह संबन्धः।तुह पियरो मई पियरी पियामहो तह यहबाइ मारो। भायत तह वि य पुत्तो ससुरो हबई स बालया मजन धनदेवो वसन्ततिलकामतेरवात् मम पिता । १। त्वं मम पितृम्मतवापि सपनदेवः सातत्यान मे पितामहः । ३। तथा मम सोऽपि भो । ३। एकमातृत्वात् सच मम भ्राता। ४ । अई वैश्यायाः सपत्नी, स च तस्या वैस्मायाः पुत्रत्वात् ममापि पुत्रः । ५ । वैश्या मे वरई तस्था पधूः, मनदेवो वेश्यामत्वात् मदीयः श्वचरः । ६ । इति धनदेवेन सह संबन्धः ॥ 'भाउजा मि तुम वा पियामही तह म मागरी सपई । हवा यह तह सासू एकहिया मदद णता॥' तव मातृभायोस्वात मम भ्रातृजाया । १। तब मम च रमकम्बलमें लपेट कर कमला नामकी पुत्रीको तो दक्षिण ओरकी गलीमें डाल दिया। उसे प्रयोगका व्यापारी सुकेत लेगया और उसने उसे अपनी सुपुत्रा नामकी पत्नीको सौंप दिया। तथा धनदेव पुत्रको उसी तरह रनकम्बलसे लपेटकर उत्तर ओरकी गलीमें रख दिया। उसे अयोध्यावासी सुभद्र ले गया और उसने उसे अपनी मुव्रता नामकी पनीको सौंप दिया । पूर्वजन्ममें उपार्जित पापकर्मके उदयसे धनदेव और कमलाका आपसमें विवाह होगया । एक बार धनदेव व्यापारके लिये उज्जैनी गया । वहाँ वसन्ततिलका वेसासे उसका सम्बन्ध होगया । दोनोंके सम्बन्धसे करुण नामका पुत्र उत्पन्न हुधा । एक बार कमलाने श्रीमुनिदत्तसे अपने पूर्वभवका वृत्तान्त पूछा । श्रीमुनिदत्तने सब सम्बन्ध बतलाया, जो इस प्रकार है। उज्जैनीमें सोमशर्मा नामका ब्राह्मण था । उसकी पत्नीका नाम काश्यपी या। उन दोनोंके अग्निभूति और सोमभूति नामके दो पुत्र थे । वे दोनों परदेशसे विद्याध्ययन करके लौट रहे थे। मार्गमें उन्होंने जिनमति आर्यिकाको अपने पुत्र जिनदत्तमुनिसे कुशलक्षेम पूछते हुए देखा, तथा सुभद्रा आर्यिकाको अपने श्वशुर जिनभद्रमुनिसे कुशलक्षेम पूछते हुए देखा । इसपर दोनों भाईयोंने उपहास किया 'जवानकी स्त्री बूढ़ी और बुढ़ेकी स्त्री जवान, विधाताने अच्छा उलट फेर किया है। कुछ समय पश्चात् अपने उपार्जित कर्मोंके अनुसार सोमशर्मा ब्राह्मण भरकर उज्जैनीमें ही वसन्तसेनाकी पुत्री वसन्ततिलका हुई और अग्निभूति तथा सोमभूति दोनों मरकर उसके धनदेव और कमला नामके पुत्र और पुत्री हुए । बामणकी पली व्यभिचारिणी काश्यपी मरकर धनदेवके सम्बन्धसे वसन्ततिलकाके वरुण नामका पुत्र हुई । इस कथाको सुनकर कमलाको जातिस्मरण हो आया। उसने मुनिराजसे अणुव्रत ग्रहण किये और उज्जैनी जाकर वसन्ततिलकाके घरमें घुसकर पालनेमें पके हुए वरुणको झुलाने लगी और उससे कहने लगी-१ मेरे पतिके पुत्र होनेसे तुम मेरे फलीस्वा। र सर्वत्र पालहेय इति पाठः। ३ सर्वत्र पौरख इति पास। ४ सर्वत्र मुटु इति पाठः । ५ सर्वत्र तर असा इति पाठः।
SR No.090248
Book TitleKartikeyanupreksha
Original Sutra AuthorN/A
AuthorKumar Swami
PublisherParamshrut Prabhavak Mandal
Publication Year
Total Pages589
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy