SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
The Original Verses of the Sixth Karma Granth Kheyanti. Satyev Name | Ekkaran || 66 || Purisaṁ kohe kohaṁ māṇe māṇaṁ ca huī māyāe. Māyaṁ va bṛhadd lohe lohaṁ suhumṁ pito haṇai ||64|| Devagaisahagayaō ducaramasamaya bhaviyammi savivāyaranama niyāgoyaṁ pi annayarayaniyaṁ maṇuyājya uccagoya nava ars ajīgijiṇō ukkōsa jahann maṇuyangaī jāī tas bāyarṁ ca pajjattasubhagāmāijjaṁ. Asakittī tilthayaraṁ namass havanti nava eyā ||67|| Taccaṇupubbisahiyā terasa bhavasiddhiyasssa carimmmī. Santanga mukkō jahannāyaṁ bārassa hati || 68 || Maga sahagayaō bhavakhitavibāgajīvadāga tti. Veyaniyannāyarucvaṁ ca carim bhavierasa svīyanti ||66|| Aha suiyasayalajaṁ siha maruyani ruvamasahaya siddhisuhaṁ. Aniṇamavvābāha tirayanasāraṁ aṇuhati ||70|| Durahigama - niuṇa paramattha- ruī ra bahubhangaditṭivāyāō. Aththa aṇusariyanvā bandhōdayasantkammāṇaṁ || 71 || Jō atya apaḍipuṇṇō atyō appagameṇa bahōti. Taṁ khamiūṇa bahusuyā. Parikahaṁtu ||72|| - Pūreūṇaṁ - ||65||
Page Text
________________ षष्ठ कर्मग्रन्थ की मूल गाथाएँ खीयंति । सत्येव नामे | एक्कारं ॥ ६६ ॥ पुरिसं कोहे कोहं माणे माणं च हुई मायाए । मायं व बृहद्द लोहे लोहं सुहुमं पितो हणइ ||६४|| देवगइसहगयाओ दुचरमसमय भवियम्मि सविवायरनामा नीयागोयं पि अन्नयरयणीयं मणुयाज्य उच्चगोय नव ars अजीगिजिणो उक्कोस जहन्न मणुयंगइ जाइ तस बायरं च पज्जत्तसुभगमाइज्जं । असकित्ती तिल्थयरं नामस्स हवंति नव एया ॥६७॥ तच्चाणुपुब्बिसहिया तेरस भवसिद्धियस्स चरिमम्मि । संतंग मुक्को जहन्नयं बारस हति ॥ ६८ ॥ मग सहगयाओ भवखितविबागजीवदाग त्ति । वेयणियन्नयरुच्वं च चरिम भवियरस स्वीयंति ||६६ ॥ अह सुइयसयलजम सिह मरुयनि रुवमसहाय सिद्धिसुहं । अनिणमव्वाबाह तिरयणसारं अणुहति ॥७०॥ दुरहिगम - निउण परमत्थ- रुइ र बहुभंगदिट्टिवायाओ । अत्था अणुसरियन्वा बंधोदयसंतकम्माणं ॥ ७१ ॥ जो अत्य अपडिपुन्नो अत्यो अप्पागमेण बहोति । तं खमिऊण बहुसुया. परिकहंतु ॥७२॥ - पूरेऊणं - ॥६५॥
SR No.090244
Book TitleKarmagrantha Part 6
Original Sutra AuthorDevendrasuri
AuthorShreechand Surana, Devkumar Jain Shastri
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages573
LanguageHindi
ClassificationBook_Devnagari, Karma, & Religion
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy