________________
३४
गुणरत्नसूरिविरचित- अवचूर्ण्यपेतः
जिण सुरविवाहादु देवा य नरयसुहुमविगलतिगं । एगिंदि धावयव नपु मिच्छं हुंड छेव || २ ||
अण मज्झागि संघयण कुखग निय इत्थि दुहगथीणतिगं । उज्जोष तिरिदुर्ग तिरिनराज नरवरलवुन दिशई ॥३॥ ॥ युग्मम्। जिणसुर० गाहा ||२|| अणमज्झा० गाहा || ३ ||
सुरइगुणवीसवज्जं इगसउ ओहेण बंधहिं निरया । तित्थ विणा मिच्छि सयं सामणि नपुचउ विणा छनुई ॥४॥
सुरइगुण० गाहा । 'जिणसुरविउन्हें' [ गाथा- २ ] त्यादिगाथोक्ताः सुरद्विकाद्येकोनविंशतिप्रकृतीर्मुक्त्वा शेषमेकोत्तरशतं प्रकृतीनां सामान्यतो नारका बध्नन्ति, एकोनविंशतेस्तु तेषां भवप्रत्ययादेवाबन्धकत्वात् । इह क्वचित् क्वचित् काश्चित्प्रकृतीर्बध्नाति [नो वा केवलं नरकत्रये (भवे) नानाजीवापेक्षया उद्यतः प्रकृत्ये कोत्तरशतं बन्धे लभ्यते, एवमोधभावना सर्वत्र कार्या । अथ गुणस्थानकै ] स्तेषामेव बन्धस्वामित्वमाह्- ' तित्थ विणे' त्यादि सुगमम् ॥४॥
विणु अणछवीस मीसे बिसयरि सम्मम्मि जिणनराउजुया । इय रयणाइसु भंगो पंकाइसु तित्थयरहीणो ॥ ५ ॥
अणिमणुआ ओहे सत्तमिए नरदुगुच्च विणु मिच्छे | इगनबई सासाणे तिरिआउ नपुंसचउवज्जं ॥ ६ ॥
विणु अण० गाहा । 'अणमज्झागिई' [ गाथा - ३] त्यादिगाथोक्तानन्तानुबन्ध्यादिनरायुरन्त्य प्रकृतिषविंशतिं मुक्त्वा शेषसप्ततिप्रकृतीनां मिश्रे बन्धः । ' बिसयरि' इतिपदं सुगमम् । एष सामान्यतो, विशेषतश्च रत्नप्रभादिनरकत्रये भङ्गः = क्रम इत्यर्थः, एष एकः क्रमः । पचादिषु त्रिषु यत्र [न] तीर्थकृत्कर्मबन्धसम्भवस्तत्र तद्वर्ज:, यथा ओघे १००, मिथ्या० १००, [ सासा० ९६ ], मिश्र ७०,
7
१० पत्रिंदाविवर्जशेष सप्ततिप्रकृतीनां मिश्रगुणे नारकाणां बन्धः, पतः पञ्चविंशतिप्रकृतयः सास्वादनान्ते बन्धव्यवच्छिन्नाः, आयुस्तु मिश्रो नबध्नाति घोलनपरिणामाभावात्, जिननरापुः सहितां द्वासप्ततिं सम्पन्हयो नारका बध्नन्ति आधपृथ्वीत्रिनप एवं द्रष्टव्यं षङ्कप्रभादिषु पुनस्तीर्थकृत्कर्मबन्धाभावात्तद्रहितमेव वाच्यम्, यथा- पा० ।