SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ गुणरत्नसूरिविरचित- अवचूयुपेतः सत्ता, निद्राप्रचलाक्षयः । ततश्वरमसमये ९९ सत्ता, तत्र दर्शनचतुष्कादिचतुर्दशप्रकृतिक्षयः ||३०|| पणसीइ सजोगि अजोगि दुचरिमे देवखगइगंधदुगं । फासट्रु वन्नरसतणुबंधणसंघायपण निमिनं ॥ ३१ ॥ ३२ पणः सयोगिकेवलिनि ८५ सत्ता । अयोगिन्यपि यावद्विचरमसमयस्तावत्पूर्वोक्तायाः पञ्चाशीतेः सत्ता ||३१| संघयणअथिरसंठाणछक अगुरुलहुचउ अपज्जत्तं । सायं व असायं वा परितुबंगतिग सुसर नियं ॥ ३२ ॥ संघः ||३२|| बिसयरिखओ य चरिमे तेरस मणुयतसतिग जसाइज्जं । सुभगजिणुच्च पर्णिदिय सायासाएगपरछेओ ||३३|| बिस० देवद्विकं विहायोगतिद्विकं गन्धद्विकादि७२ प्रकृतिक्षयोऽयोगिगुणस्थानस्य द्विचरमसमये, सर्वां अपि ह्येता अनुदपावस्थास्ततश्च यद्यपि सयोगिना योगनिरोधं कुर्वता सर्वासामघाति - प्रकृतीनां कालतः समैव गुणश्रेणिरूपरचिता, तथाप्यनुदयावस्थप्रकृतीनां चरमसमये दलिकमुदयबत्तीषु स्तिबुकसङ्क्रमेण सङ्कान्तत्वादात्मानुभावतो नास्ति, तेन द्विवरसमये तत्सत्ताव्यवच्छेदः । चरमसमये त्रयोदशप्रकृतीनां सत्ता ||३३|| नरअणुपुवि विणा वा बारस चरिमसमयम्मि जो खविजं । पत्तो सिद्धिं देविंदवंदियं नमह् तं वीरं ||३४|| नर अपरेषां तु मतेन मनुजानुपूर्व्या द्विचरमसमये क्षय, उदयाभावादुदयवतीनां द्वादशानां स्तित्रुकसङ्क्रमाभावात्स्वानुभावेन दलिकं चरमसमयेऽपि दृश्यत एवेति युक्तस्तासां चरमसमये व्यवच्छेदः । 'अनुदीर्णमुदीर्णान्तस्तुल्यकालं प्रतिक्षणं । दलिकं सङ्क्रमं याति तेन स स्तिबुको मतः ' ॥१॥ इति स्तिबुकस्वरूपम् ||३४|| [ 1 ॥ इति कर्मस्तवावचूरिः ॥
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy