________________
गुणरत्नसूरिविरचित- अवचूयुपेतः
सत्ता, निद्राप्रचलाक्षयः । ततश्वरमसमये ९९ सत्ता, तत्र दर्शनचतुष्कादिचतुर्दशप्रकृतिक्षयः ||३०|| पणसीइ सजोगि अजोगि दुचरिमे देवखगइगंधदुगं । फासट्रु वन्नरसतणुबंधणसंघायपण निमिनं ॥ ३१ ॥
३२
पणः सयोगिकेवलिनि ८५ सत्ता । अयोगिन्यपि यावद्विचरमसमयस्तावत्पूर्वोक्तायाः
पञ्चाशीतेः सत्ता ||३१|
संघयणअथिरसंठाणछक अगुरुलहुचउ अपज्जत्तं । सायं व असायं वा परितुबंगतिग सुसर नियं ॥ ३२ ॥
संघः ||३२||
बिसयरिखओ य चरिमे तेरस मणुयतसतिग जसाइज्जं । सुभगजिणुच्च पर्णिदिय सायासाएगपरछेओ ||३३||
बिस० देवद्विकं विहायोगतिद्विकं गन्धद्विकादि७२ प्रकृतिक्षयोऽयोगिगुणस्थानस्य द्विचरमसमये, सर्वां अपि ह्येता अनुदपावस्थास्ततश्च यद्यपि सयोगिना योगनिरोधं कुर्वता सर्वासामघाति - प्रकृतीनां कालतः समैव गुणश्रेणिरूपरचिता, तथाप्यनुदयावस्थप्रकृतीनां चरमसमये दलिकमुदयबत्तीषु स्तिबुकसङ्क्रमेण सङ्कान्तत्वादात्मानुभावतो नास्ति, तेन द्विवरसमये तत्सत्ताव्यवच्छेदः । चरमसमये त्रयोदशप्रकृतीनां सत्ता ||३३||
नरअणुपुवि विणा वा बारस चरिमसमयम्मि जो खविजं । पत्तो सिद्धिं देविंदवंदियं नमह् तं वीरं ||३४||
नर अपरेषां तु मतेन मनुजानुपूर्व्या द्विचरमसमये क्षय, उदयाभावादुदयवतीनां द्वादशानां स्तित्रुकसङ्क्रमाभावात्स्वानुभावेन दलिकं चरमसमयेऽपि दृश्यत एवेति युक्तस्तासां चरमसमये व्यवच्छेदः ।
'अनुदीर्णमुदीर्णान्तस्तुल्यकालं प्रतिक्षणं । दलिकं सङ्क्रमं याति तेन स स्तिबुको मतः ' ॥१॥ इति स्तिबुकस्वरूपम् ||३४||
[
1
॥ इति कर्मस्तवावचूरिः ॥