SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीशङ्केश्वरपार्श्वनाथाय नमः ॥ ॥ नमोनमः श्रीगुरूपेणमूरये ! श्रीगुणरत्नसूरिविरचित- अवचूर्ण्यपेतः श्रीदेवेन्द्रसूरिविरचितः कर्मस्तवनामा द्वितीयः कर्मग्रन्थः तह थुणिमो वीरजिणं जह गुणठाणेसु सयलकम्माई 1 बंधुदओदीरणयासत्तापत्ताणि स्ववियाणि ॥ १ ॥ तह० गुणस्थानेषु मिथ्यात्वादिषु सकलकर्माणि 'बंधुओं' इत्यादि, कर्मयोग्यवर्गणापुद्र लैरात्मनो वन्यय: पिण्डवदन्योऽन्यानुगमात्मकसम्बन्धो बन्ध:, तेषां यथावस्थितिबद्धानां कर्मपुद्गला नाम पवर्त्तनादिकरणविशेषकृते स्वाभाविके वा स्थित्यपचये सत्युदयसमय प्राप्तानां विपाकवेदनमुदयः । कर्मषु गलानामकालप्राप्तानां करणविशेषजनिते स्थित्यपचये सत्युदयावलिकायां प्रबेशनमुदीरणा । तेपामेव कर्मपुढुलान बन्धसङ्क्रमाभ्यां लब्धात्मलाभानां निर्जरणसङ्क्रमणकृतस्वरूपप्रच्युत्यभावे सद्भाव सत्ता । ताः प्राप्तानि क्षपितानि वीरजिनेन भगवता ||१|| १. जीवसामर्थ्यविशेषः इति हे प्रतौ सर्श्वभागे । १
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy