________________
॥ श्रीशङ्केश्वरपार्श्वनाथाय नमः ॥ ॥ नमोनमः श्रीगुरूपेणमूरये !
श्रीगुणरत्नसूरिविरचित- अवचूर्ण्यपेतः श्रीदेवेन्द्रसूरिविरचितः
कर्मस्तवनामा द्वितीयः कर्मग्रन्थः
तह थुणिमो वीरजिणं जह गुणठाणेसु सयलकम्माई 1 बंधुदओदीरणयासत्तापत्ताणि स्ववियाणि ॥ १ ॥
तह० गुणस्थानेषु मिथ्यात्वादिषु सकलकर्माणि 'बंधुओं' इत्यादि, कर्मयोग्यवर्गणापुद्र लैरात्मनो वन्यय: पिण्डवदन्योऽन्यानुगमात्मकसम्बन्धो बन्ध:, तेषां यथावस्थितिबद्धानां कर्मपुद्गला नाम पवर्त्तनादिकरणविशेषकृते स्वाभाविके वा स्थित्यपचये सत्युदयसमय प्राप्तानां विपाकवेदनमुदयः । कर्मषु गलानामकालप्राप्तानां करणविशेषजनिते स्थित्यपचये सत्युदयावलिकायां प्रबेशनमुदीरणा । तेपामेव कर्मपुढुलान बन्धसङ्क्रमाभ्यां लब्धात्मलाभानां निर्जरणसङ्क्रमणकृतस्वरूपप्रच्युत्यभावे सद्भाव सत्ता । ताः प्राप्तानि क्षपितानि वीरजिनेन भगवता ||१||
१. जीवसामर्थ्यविशेषः इति हे प्रतौ सर्श्वभागे ।
१