SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ .OOOO. ॥ श्रीशङ्गेश्वरपार्श्वनाथाय नमः ॥ ॥ नमोनमः श्रीगुरुप्रेमसूरये ॥ श्रीगुणरत्नसूरिविरचित- अवचूर्युपेत: श्रीदेवेन्द्रसूरिविरचितः SOM कर्मविपाकनामा प्रथमः कर्मग्रन्थः 20MOHORO. सिरिवीरजिणं बंदिय कम्मविवागं समासओ वुच्छं । कीरइ जिएण हेउहिं जेणं तो भन्नए कम्मं ॥१॥ सिरिः श्रियाऽष्टप्रातिहार्यरूपया चतुस्त्रिंशदतिशयसमुद्भया वा युक्तो वीरः श्रीवीरः,स चासौ जिनश्च तम् । क्रियते-अञ्जनचूर्णपूर्णसमुद्रकवन्निरन्तरपुद्गलनिचिने लोके कर्मद्रव्यमात्मसंबद्धं जीवेन हेतुभिर्मिथ्यात्वादिभि: सामान्यैः ‘पडिणीयत्तणरिण्हव' [गाथा. ५३] इत्यादिविशेषरूपैश्च येन कारणेन तत् तेन भण्यते कर्मपुद्गलरूपम् ॥१||
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy