________________
.OOOO.
॥ श्रीशङ्गेश्वरपार्श्वनाथाय नमः ॥
॥ नमोनमः श्रीगुरुप्रेमसूरये ॥ श्रीगुणरत्नसूरिविरचित- अवचूर्युपेत:
श्रीदेवेन्द्रसूरिविरचितः
SOM
कर्मविपाकनामा प्रथमः कर्मग्रन्थः
20MOHORO.
सिरिवीरजिणं बंदिय कम्मविवागं समासओ वुच्छं । कीरइ जिएण हेउहिं जेणं तो भन्नए कम्मं ॥१॥
सिरिः श्रियाऽष्टप्रातिहार्यरूपया चतुस्त्रिंशदतिशयसमुद्भया वा युक्तो वीरः श्रीवीरः,स चासौ जिनश्च तम् । क्रियते-अञ्जनचूर्णपूर्णसमुद्रकवन्निरन्तरपुद्गलनिचिने लोके कर्मद्रव्यमात्मसंबद्धं जीवेन हेतुभिर्मिथ्यात्वादिभि: सामान्यैः ‘पडिणीयत्तणरिण्हव' [गाथा. ५३] इत्यादिविशेषरूपैश्च येन कारणेन तत् तेन भण्यते कर्मपुद्गलरूपम् ॥१||