SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ 34. आसनां मुक्तिरमां वदति चरित्रादिनैर्मल्यात् ॥ इति (गुर्वावलि श्लोक ३८२) तत्कृताश्च ग्रन्थाः - क्रियारत्नसमुच्चयः, पदर्शनसमुच्चयबृहनुत्त्यादयः ।। - महोः श्रीधर्मसागरगणिविरचित तपागच्छपट्टावली सूत्र गाथा-१६ वृत्ति। ४. श्रीदेवसुन्दरसूरीणां च.......श्रीगुणरत्नसूरयः....... अनेकग्रन्थकर्तारः शिष्याचाऽभवन् — उपा० श्रीरविवर्धनगणिविरचित- श्रीपट्टावलीसारोद्धार । ५. श्रीदेवसुन्दरगुरोरथ पञ्च शिष्याः ........... चञ्चगुणच गुणरत्नगुरुर्महात्मा........॥२८॥ -- महो० श्रीविनयविजयविरचित लोकप्रकाश-प्रशस्ति । ६. हैमध्याकरणम्भोधिः येऽवगाह्य महाधियः । अभिज्ञानमिवाकार्षः क्रियारत्नसमुच्चयम् ।।६।। ये वैयाकरणवर्यास्ते श्रीगुणरत्नसूरयः । अन्येऽपि शाब्दिकप्रष्ठा विजेजीरन् महर्षयः ॥७॥ ___ -- महो० श्रीविनयविजयविरचित हेमलघुप्रक्रियास्वोपज्ञदृत्तिप्रशस्ति । ઢાળ ૪૦ ૧. વલિ એહ સુરિને પટ પંચાસમેં સાટ સૂરિ ગુગનૂરી પંચ કહાય ગુ; જ્ઞાનસાગરસૂરિ કુલમંડન સૂરિ સાવ ત્રીજા શ્રી ગુણરત્નસૂરિ સોહાય ગુ. વ. ૩. ત્રીજા ગુણરત્નસૂરિ ગચ્છરાજજી સાત કીધા જેને ગ્રંથ તાળા સમુદાય ગુ; સમુચ્ચય વડદર્શન વૃત્તિ કરી સાત ટીકા વલી ક્રિયારતનસમુચાચ્ચો ગુરુ વ. ૭. - श्री. वियत सोम रत्न पहावीरास. ૨ - સૂરિ શ્રી ગુણરયાગ વખાણ, ગરૂ ગાગહર ગરૂં પ્રમાણ, પ્રણમઉ જ્ઞાન ભંડારો. ૨૨ - मातds पाग२४७४ाक्षीस. ૩ - ભવિયાણ ભવદહદાહ વાહિવિલાસાગ અમિયઘડુ સિરિ ગુગરયાણસૂરિ રિ પાનાસિબ મોહભ. ૧૯ - શ્રીભુવનસુંદરસૂરિશિષ્યવિરચિત છીતપાગચ્છ ગુર્નાવલી. १ - तीसरे श्रीगुणरत्नसूरि, तिनके करे ग्रन्थ-६. क्रियारत्नसमुचप, २- षड्दर्शनसमुच्चयकी बृहद्धृत्ति है। - आत्मारामजीम.विरचित जैनतत्वादर्श - द्वादशपरिच्छेद ।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy