SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ::D . परिशि શ્રી દેવેન્દ્રસૂરિ મહારાજ १. तेषामुभी विनेयी श्रीमदेवेन्द्रसूरयः - श्रीदेवेन्द्रसू.विरचित धर्मरत्नप्रकरणटीका प्रशस्ति । २. जगज्जनितरोधानां तेषां शुद्धचरित्रिणां विनेयाः समजायन्त श्रीमदेवेन्द्रसूरयः ।।५।। – श्री देवेन्द्र सू. विरचित स्वोपज्ञकर्मग्रन्थ १।२।४/५ वृत्ति प्रशस्ति । ३. भीमद्देवेन्द्रसूरिः सरलतरलसञ्चित्तवृत्तिर्बितीयः ॥१०॥ – आ. श्री क्षेमकीर्तिसूरिरचित्त बृहत्कल्पभाष्य - सुखबोधिकाप्रशस्ति। थीमज्जगचन्द्रगुरोविनेपस्त्वमेयसनेयगुणैर्विनिद्रः । देवेन्द्रमत्र्येन्द्रमुनीन्नबन्यो देवेन्द्रसूरिः समभूत् प्रभादयः ॥२७॥ म्याख्याकलां यस्य कलां विलोभ्य श्रीवस्तुपालादिमहेभ्यसभ्याः । के पूर्णयन्ति स्म न पूर्णचिताः शीर्षाणि हर्षेण च विस्मयेन ।।२८॥ कर्मस्वरूपप्रथनाट्यकर्मग्रन्धादिसङ्गन्धविधानवेधाः । मेधाप्रधानो जगतां गतांहा व्यभासयन्जनमतं मतं यः ॥२९॥ संशुद्धसाधुस्थितिदुर्गमार्ग प्ररूपयंश्चारु समाचरंश । अनल्पसंकल्पितदानकल्पद्रुमोऽभषयो जिनकल्पिकल्पः ॥३०॥ – श्री प्रतिष्ठासोमविरचित सोमसौभाग्यकाव्य - तृतीयसर्ग । ५, अथ च - श्रीदेवेन्द्राभिधगणधराः नीजगञ्चन्यशिष्याः कर्मग्रन्थप्रमुखविविधग्रन्धगुम्फास्तयासन् । पीयूषाभां मुपितकलुषां यत्कभाषां निपीप प्राप प्रीतिं पुलकितवपुर्वस्तुपालादिसङ्गः ॥४०॥ मृबर्यापां जिनमतभुवि प्रादुरासीच येषां बाग्मार्योगात् परमइलभूधर्मशालालतेषा। नव्या भव्याऽचलसमशमप्रायकायाऽपि लघ्वी तुच्छो गच्छोऽप्यजनि किल यत्सङ्गतो वर्धमानः ॥४१॥ (युग्मम्) – श्री सोमचारित्रगणि विरचित गुरुगुणरत्नाकरकाव्य ।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy