SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ शतकनामा पञ्चमः कर्मग्रन्थः ननु क्षयोपशमोऽपि उदिते काँदो क्षीणेऽनुदिने चोपशान्ते, उपशमोऽप्येवं तनः को विशेषः ? आह- क्षयोपशमे नदावरणकर्मणः प्रदेशताऽनुभवोऽस्ति, उपशमे तु स न विद्यते । यतः - 'एइ संतकम्म खओक्समिएत्य नाणुभावं सो उपसंतकसाओ पुण वेएइ न संतकम्मपि। [विशे० गा० १२९३] ॥९८॥ अणमिच्छमीससम्म तिआउइगविगलथीणतिगुज्जोयं । तिरिनस्यथावरदुगं साहारायवअडनपुत्थी ।।९।। अण. त्ति आउ' ति देवनारकतिर्यगरूपमायुत्रिकम् । 'अड' नि अप्रत्याख्यानप्रत्याख्यानावरणरूपं कषायाष्टकम् ॥९९|| छगपुमसंजलणादोनिदाविग्धवरणखए नाणी । देविंदसूरिलिहियं सयगमिणं आयसरणट्ठा ॥१०॥ छगः हास्यरत्यरतिशोकभपजुगुप्सारूपं हास्यषट्कम् ।।१००॥ ॥ इति शतकावचूरिः ॥
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy