SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ -२१२] कमप्रकृतिः { २२०. असंयतसम्यग्दृष्टिनाम चतुर्थगुणस्थानम् ] औपमिकसम्यक्त्वे वा क्षायिकसम्यक्त्वे वा वेवकसम्यक्त्वे वा वर्तमानो जीवोऽप्रत्याख्यानावरणक्रोधमानमायालोभकषायोक्याब्वायशविधेऽसंयमे प्रवृत्तोऽसंयतसम्यग्दृष्टिरिति चतुर्थगुणस्थानवर्ती भवति । | [ २२१. देशसंयमो नाम पञ्चमगुणस्थानम् | द्वितीयकषायोदयाभावे जीयोऽणुगुणशिक्षावतरूप एकादशनिलयविशिष्टे देशसंयमे वर्तमानः श्रावक इति पञ्चममुणस्थानवतॊ भवति । [२२२. प्रमत्तसंयतनाम षष्टगुणस्थानम् ] प्रत्याख्यानावरणकयायोदयाभावे महाव्रतरूपं सकलसंयम प्रतिपद्य संज्वलननोकषायमध्यमानुभागोदयात्पश्चदशसु प्रमावेषु वसंमानो जीवः प्रमत्तसंयत इति षष्टगुणस्थानवी भवति । २२०, असंमत सम्यग्दृष्टि नामक चौथा गुणस्थान ओपशमिक सम्यक्त्व, क्षायिकसम्यक्त्व अथवा वेदकसम्यक्त्वमें वर्तमान जीव अप्रत्याख्यानावरण क्रोध, मान, माया तथा लोभ कषायके उदयके कारण बारह प्रकारके असंयममें प्रवृत्त रहनेसे असंयत सम्यगदृष्टि नामक चतुर्थ गुणस्थानवर्ती होता है । २२१. देशसंयम नामक पाँचदा गुणस्थान द्वितीय अर्थात् अप्रत्याख्यानावरण कषायोंके अभावमें जीव अणुव्रत, तथा शिक्षाव्रत रूप ग्यारह स्थान विशिष्ट देशसंयममें वर्तमान धायक पंचम गुणस्थानवर्ती होता है। मन्ना
SR No.090237
Book TitleKarmaprakruti
Original Sutra AuthorAbhaynanda Acharya
AuthorGokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages88
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size1010 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy