SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ श्रीपाश्वनाथाय नमः श्रीमद्देवेन्द्र कोतिप्रणीता कल्याणमन्दिरस्तोत्रपूजा पर्व-पीठिका श्रीमदगीर्वाणसेण्यं प्रबलतरमहा-मोहमल्लातिमल्ले । कान्तं कल्याणनाथं, कठिनगठमनो-जातमत्तसिंहम् ।। नत्वा श्रीपार्श्वदेवं, कुमुविधुकृतो,रम्यकल्याणधाम्न. । स्तोत्रस्योच्च विशालं, विधिवदनुपम, पूजनं कथ्यतेऽत्र ।। पंचवर्णेन चूर्णन, कर्तव्यं कमल पर। घेदवाधिकरं वेद्यां, कणिकामध्यमं बुधः । घौतवस्त्रधरः प्राज्ञः,श्लेष्मादियाधिवजितः । बाह्याभ्यन्तर-संशुखो,जिमपूजा-विधानवित्।। गुरोराशा विधायोच्च.,शिरस्या-दरतस्तत्तः । पृष्ट्वा सङ्घपति पूजा प्रारम्भःनि यतेजसा।। आदी गन्धकुटीपूजां, विधायामल-वस्तुभिः । पश्चानोमहवादीनां, तप्तोऽची परमेष्ठिनाम् ।।
SR No.090236
Book TitleKalyanmandir Stotra
Original Sutra AuthorKumudchandra Acharya
AuthorKamalkumar Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy