________________
श्रीपाश्वनाथाय नमः
श्रीमद्देवेन्द्र कोतिप्रणीता कल्याणमन्दिरस्तोत्रपूजा
पर्व-पीठिका श्रीमदगीर्वाणसेण्यं प्रबलतरमहा-मोहमल्लातिमल्ले । कान्तं कल्याणनाथं, कठिनगठमनो-जातमत्तसिंहम् ।। नत्वा श्रीपार्श्वदेवं, कुमुविधुकृतो,रम्यकल्याणधाम्न. । स्तोत्रस्योच्च विशालं, विधिवदनुपम, पूजनं कथ्यतेऽत्र ।।
पंचवर्णेन चूर्णन, कर्तव्यं कमल पर। घेदवाधिकरं वेद्यां, कणिकामध्यमं बुधः । घौतवस्त्रधरः प्राज्ञः,श्लेष्मादियाधिवजितः । बाह्याभ्यन्तर-संशुखो,जिमपूजा-विधानवित्।। गुरोराशा विधायोच्च.,शिरस्या-दरतस्तत्तः । पृष्ट्वा सङ्घपति पूजा प्रारम्भःनि यतेजसा।। आदी गन्धकुटीपूजां, विधायामल-वस्तुभिः । पश्चानोमहवादीनां, तप्तोऽची परमेष्ठिनाम् ।।