SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ यंत्र मंत्र ऋद्धि प्रादि सहित 1१३१ योजनमितदिव्यध्वनिजदं,सुरचामर - वीज्यं तविपदं । पीठत्रय..-नायकमघमथन, हरितविभावलय गणसदनं ।। दानवारिदुन्दुभि – सध्वानं, श्वेतालपवारण-गुणमान । मणिहेमान-शाल त्रितयं,पदनतभक्त--जनावनसुदय।। पृष्ठलग्न-जनतारण.-दक्ष, विस्मयनीयं हतमदकक्ष । हतकमठोत्यापित-बहधलि जितमुसलोपम-जलधारालि ।। हलपशाचिक विप्लवजालं. नत मिष्ठजम गुणमाल । पूतनामधेयं शिवभाज, वरपवित्रपाद जिनराज ॥ दर्शनोयमपहत धनपापं, भक्तिहोन-- भविमध्यमरूपं । भक्तिनम्रजन-वत्सलवन्त,भूरिभाग्य - दायकमरिहन्त ।। लोकलोक पदार्थविवेद्य, पदनतस्कृति-नरभिवन्द्यं । जन्मजरा-मरणच्युतदेवं, कुमुदचन्द्र'यतिकृतपटसेवम् ॥ । पत्ता । विश्वादिपेनान्वयन्योमनिगम,सद्भव्यबारानिधिधर्मचन्द्रं । देवेन्द्रसत्कोतित-पादयम्म,श्रीपालनार्थप्रणमामिभक्त्या।। ॐ ह्रीं श्रीं ऐं अह रकमठोपद्रवजिताय श्रीपाश्वनाथाय जयमालाघ्यम् । यः प्राग्विप्र इभोऽनु द्वादशदिवि, स्वर्गी तत: खेचरः । पश्चादच्युतकल्पजो निधिपतिः, गवेयके मध्यम ।।
SR No.090236
Book TitleKalyanmandir Stotra
Original Sutra AuthorKumudchandra Acharya
AuthorKamalkumar Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy