________________
१३०
श्री कल्याणमदिर स्तोत्र सायं
शालिनी छन्द) कागीदेशे बाराणसी-पुरंशो,यो बालत्वे प्राप्तवैराग्यभावः। देवेन्द्रायः कीर्तितं तं जिनेन्द्र, पूर्णार्येन प्रार्चये वामुखेन ।। ॐ ह्रीं सर्वगुणसम्पन्नाय क्लीमहाबीजाक्षरसहिताय
श्रीपार्श्वनाथाय पूर्णाय॑म् । समुच्च य ज य माल
शतमखनूतपाद, शान्तकारिचक्र.
शमदमयमगेहं, शङ्करं सिद्ध कार्यम् । सरसिजदलने, सर्वलोकान्तिकार्य,
सकलगुणनिधानं, संस्तवे पाश्वदेवम् ।। भवजलनिधि-पततामुत्तरणं, देवमनन्तगुणं जनशरणं । चिद्रूपं बहुगुणसमुदाय,उत्तमगुणगण-हत भवपाशं । रम्यारम्य -- गणम्तवनीयं, कर्मबन्ध -- निर्बन्धमजेय । दुष्टोपद्रव नाशन-बीर, सुध्ये यं जितमन्मथशर ॥ गरिमाक्रोधमहानल--- कुशदं, हृदि मृग्यं महनामतिविशदं । कर्मदाहत्तीवाग्नि-मतुल्यं, गतरमात्मपद गतशल्य ।। संसृतिविषहरणामृत- कूपं, पदनतनाग – नरामर-भूपं । तङ्गाशोक – महोरुह-सरितं,उद्गमवष्टियतं सुरमहितं ।।