________________
१२८ ]
श्री कल्याणमंदिर स्तोत्र सार्थ
unnarrannaamanna mruna
देवेन्द्रवन्ध ; विदिताखिलवस्तुसार
संसारतारक ? विभो भवनाधिनाथ ? त्रायस्व देव करुणाहृद ? म पुनीहि,
सीदन्तमद्य भयदव्यसनाम्बुराशेः ।। गीर्वाणनाथनत - पादपयोजयुग्म -
स्त्राता भवाम्बुनिधिमग्नशरीरभाजाम् । यः सर्वलोक - परमार्थ - पदार्थवेदी,
त पार्श्वनाथमनघ' प्रयजे कुशायः ॥४१॥ ॐ ह्रीं सर्वपदार्थवेदिने कलीमहाबीजाक्षरसहितास
श्रीपार्श्वनाथाय अध्यम् । यस्ति नाथ ; भवद घ्रि-सरोव्हाणां,
भक्तेः फलं किमपि सन्ततसञ्चिताया: । तन्मे त्वदेकशरणस्य शरण्य ? भूया:,
स्वामी त्वमेव भुवने व भवान्तरेऽपि ॥ यत्पूर्वजन्मकृत-पुण्यक्तां जनानां.
सभाव्यते भवभवेऽपि हि यस्य सेवा । उन्मामंवासितवतां ननु पापभाजां,
स पार्श्वनाथमनपं प्रयजे कशाचः ॥४२॥ * ह्रीं पुण्याहजमसेव्याय कलीमहाबीजाकारसहिताय
श्रीपाश्र्वनाथाय प्रध्यम् ।