SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ १२८ ] श्री कल्याणमंदिर स्तोत्र सार्थ unnarrannaamanna mruna देवेन्द्रवन्ध ; विदिताखिलवस्तुसार संसारतारक ? विभो भवनाधिनाथ ? त्रायस्व देव करुणाहृद ? म पुनीहि, सीदन्तमद्य भयदव्यसनाम्बुराशेः ।। गीर्वाणनाथनत - पादपयोजयुग्म - स्त्राता भवाम्बुनिधिमग्नशरीरभाजाम् । यः सर्वलोक - परमार्थ - पदार्थवेदी, त पार्श्वनाथमनघ' प्रयजे कुशायः ॥४१॥ ॐ ह्रीं सर्वपदार्थवेदिने कलीमहाबीजाक्षरसहितास श्रीपार्श्वनाथाय अध्यम् । यस्ति नाथ ; भवद घ्रि-सरोव्हाणां, भक्तेः फलं किमपि सन्ततसञ्चिताया: । तन्मे त्वदेकशरणस्य शरण्य ? भूया:, स्वामी त्वमेव भुवने व भवान्तरेऽपि ॥ यत्पूर्वजन्मकृत-पुण्यक्तां जनानां. सभाव्यते भवभवेऽपि हि यस्य सेवा । उन्मामंवासितवतां ननु पापभाजां, स पार्श्वनाथमनपं प्रयजे कशाचः ॥४२॥ * ह्रीं पुण्याहजमसेव्याय कलीमहाबीजाकारसहिताय श्रीपाश्र्वनाथाय प्रध्यम् ।
SR No.090236
Book TitleKalyanmandir Stotra
Original Sutra AuthorKumudchandra Acharya
AuthorKamalkumar Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy