________________
मन्त्र मन्त्र ऋद्धि पूजन मादि सहित
त्वं नाथ ! दु:खिजनवसल ! हे वारण्य ; कारुण्य - पुण्यवसते वशिनां वरेण्य ? भक्श्मा नते मयि महेश ? दर्या विधाय
दुखाङ कुरोद्दलनतत्परतां विधेहि ॥ बात्सल्यवान् जनदुःखदनेषु
यः प्रत्यहं नत जनेषु दयासमुद्रः । सद्भक्तिभावकलितेषु भृशं शरण्य
स्तं पार्श्वनाथमनधं प्रयजे कुशाद्यैः ||३६|| ह्रीं भक्तजनवत्सलाय क्लीं महाबीजाक्षरसहिताय श्रीपार्श्वनाथाय अर्घ्यम् ।
[ १२७
-
निः सख्यसारशरणं शरणं शरण्य -
मासाद्य सादितरिपुप्रथितावदातम् । त्वत्पादपङ्कजमपि प्रणिधानवन्ध्यो,
बन्ध्योऽस्मि तद्भुवनपावन हा हतोऽमि ॥
भूयिष्ठभाग्यसवनं मदनाग्निनीरं, यत्पादतामरसयुग्ममनल्पतेजः । संपूज्य गच्छति जनः शिवतामनर्घ्यं
तं पार्श्वनाथमनष प्रयजे कुशाः ॥४०॥ ॐ ह्रीं सौभाग्यदाय रुपदकमलयुगाय क्वींमहाबीजाक्षरस हिलाब श्रीपाद नामाय मर्थ्यम् ।