SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ मन्त्र मन्त्र ऋद्धि पूजन मादि सहित त्वं नाथ ! दु:खिजनवसल ! हे वारण्य ; कारुण्य - पुण्यवसते वशिनां वरेण्य ? भक्श्मा नते मयि महेश ? दर्या विधाय दुखाङ कुरोद्दलनतत्परतां विधेहि ॥ बात्सल्यवान् जनदुःखदनेषु यः प्रत्यहं नत जनेषु दयासमुद्रः । सद्भक्तिभावकलितेषु भृशं शरण्य स्तं पार्श्वनाथमनधं प्रयजे कुशाद्यैः ||३६|| ह्रीं भक्तजनवत्सलाय क्लीं महाबीजाक्षरसहिताय श्रीपार्श्वनाथाय अर्घ्यम् । [ १२७ - निः सख्यसारशरणं शरणं शरण्य - मासाद्य सादितरिपुप्रथितावदातम् । त्वत्पादपङ्कजमपि प्रणिधानवन्ध्यो, बन्ध्योऽस्मि तद्भुवनपावन हा हतोऽमि ॥ भूयिष्ठभाग्यसवनं मदनाग्निनीरं, यत्पादतामरसयुग्ममनल्पतेजः । संपूज्य गच्छति जनः शिवतामनर्घ्यं तं पार्श्वनाथमनष प्रयजे कुशाः ॥४०॥ ॐ ह्रीं सौभाग्यदाय रुपदकमलयुगाय क्वींमहाबीजाक्षरस हिलाब श्रीपाद नामाय मर्थ्यम् ।
SR No.090236
Book TitleKalyanmandir Stotra
Original Sutra AuthorKumudchandra Acharya
AuthorKamalkumar Shastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages180
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy