________________
नि:- यामर का - ३ स्वामी होते हैं, अथवा प्रजाओं के - भरत, बाहुबली, ब्राह्मी, सुन्दरी आदि अपनी सन्तति की प्रतिपालना करके उनको अनेक शास्त्रों को पढ़ाया अत: वे प्रजापति थे।
मुक्तः = भवबन्धनैर्मुच्यते इति मुक्त; मुक्तात्मेत्यर्थः = संसार-बन्धन से वे मुक्त हैं, अर्थात् मुक्तात्मा कहे जाते हैं।
शक्तः = द्वाविंशति परीषहान् सोढुं शक्नोति स्म शक्तः क्षम इत्यर्थः 'क्षमः शक्तः' हलायुध नाममालायाम् = क्षुधा, पिपासा आदि बाईस परिषहों को सहन करने में वे समर्थ होते हैं। हलायुध नाममाला में शक्त और क्षम को एकार्थ कहा है।
निराबाधः = निर्गता आबाधा कष्टं यस्येति स निराबाधः = वे जिनदेव आबाधाओं से, कष्टों से बहुत दूर थे, रहित थे।
निकल: = निर्गता कला कालो यस्येति निष्कलः, अथवा निश्चिता कला विज्ञानं यस्येति निष्कलः । उक्तं च -
षोडशांशो विधोर्मूलं रैवृद्धिः कलनं तथा। शिल्पं कालश्च विज्ञेया: कला बुधजनैरिह । अथवा निर्गतं कलं रेतो यस्येति निष्कल: कामशत्रुत्वात्।
अथवा निर्गतं कलं अजीर्णं यस्येति निष्कलः, कवलाहाररहितत्वात् उक्तं च -
'अव्यक्तमधुरध्वाने कलं रेतस्यजीर्णके' । अथवा निष्क हेम लाति आदत्ते रत्नवृष्टेरवसरे इति निष्कलः । अथवा निष्कं सुवर्ण लाति ददाति पंचाश्चर्यावसरे दातुर्जनस्येति निष्कलः । अथवा निष्कं लाति राज्यावसरे वक्षोविभूषणं गृह्णाति सतरलं सहस्र - सरहारं कण्ठे ददाति निष्कल; । उक्तं च -
वक्षोविभूषणे साष्टशते हेम्नश्च हेम्नि च। तरले चैव दीनारे कर्षे निष्को निगद्यते ॥ तथा चोक्तमा