SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ * जिनामानाम टीका - २४० कषायेन्द्रियदंडानां विजयो व्रतपालनम्। संयम संयतैः प्रोक्तं श्रेयः श्रयितुमिच्छताम्॥ __ अस्यार्थ : यथा विशुद्धस्य वस्तुनो नग्रोधादयः कषाया: कालुष्यकारिणस्तथा निर्मलस्यात्मनो मलिनत्वहेतुत्वात् कषाया इव कषायाः तत्र स्वपरापराधाभ्यामात्मेतरयोरपायः पापानुष्ठानमशुभपरिणामजननं वा क्रोधः। विद्याविज्ञानैश्वर्यादिपूज्यपूजा-व्यतिक्रमहेतुरहंकारो युक्तिदर्शनेऽपि दुराग्रहापरित्यागो वा मानः । मनोवाक्कायक्रियाणामयाथातथ्यात्परवंचनाभिप्रायेण प्रवृत्तिः ख्याति पूजा लाभाभिनिवेशेन वा माया | चेतनाचेत्तनेषु वस्तुषु चित्तस्य महान् ममेदं भावस्तदभिवृद्धि विनाशयोर्महान् संतोषोऽसंतोषो वा लोभ: पाषाणभूरजोवारिलेखाप्रख्यत्वभाग्भवन्। क्रोधो यथाक्रमं गत्यै श्वभ्रतिर्यग्नृनाकिनाम् ।। शिलास्तम्भास्थिसार्द्रध्मवेत्रवृत्तिर्द्वितीयकः । अध: पशुनरस्वर्गगतिसंगतिकारणम् । वेणुमूलैरजाऐगैर्गोमूत्रैश्चामरैः समा। माया तथैव जायते चतुर्गतिवितीर्णये । क्रिमिनीलीवपुलेपहरिद्रारागसन्निभः। लोभः कस्य न संजातस्तद्वत् संसारकारणम् । नमः नमस्कारोऽस्तु कस्मै परमयोगीन्द्र वन्दिताङ्ग्रिद्वयाय ते परमयोगीन्द्राः वृषभसेन सिंहसेन चारुषेण वज्रनाभि चामरवज्र चमर बालदत्त विदर्भ कुंथु धर्म मेरुजय अरिष्ट सेन चक्रायुध स्वयंभू कुंभविशाख मल्लि सुप्रभ वरदत्त स्वयंभू गौतमादयः एते परमयोगीन्द्रास्तैवंदितं नमस्कृतं अंघ्रिद्वयं चरणकमलद्वयं यस्य स परमयोगीन्द्रवंदितांघ्रिद्वयः तस्मै परमयोगीन्द्रवंदितांघ्रिद्वयाय । अर्थ : स्त्री, पुरुष और नपुंसक इन तीन वेद से रहित हो, उसको अवेद कहते हैं। .
SR No.090231
Book TitleJinsahastranamstotram
Original Sutra AuthorJinsenacharya
AuthorPramila Jain
PublisherDigambar Jain Madhyalok Shodh Sansthan
Publication Year
Total Pages272
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy