SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ जयधवलास हिदे कसाय पाहुडे (१६९) उक्कड्डदि जे अंसे से काले किष्णु ते पवेसेदि । उक्कड्रिडदे च पुव्वं सरिसमसरिसे पवेसेदि ॥ २२२ ॥ २०२ एदं पुच्छासुतं । 'एदिस्से गाहाए किट्टीकरण पहुडि णत्थि अत्थो । हंदि किट्टीकारगो किट्टीवेदगो वा ट्ठिदि-अणुभागेण उक्कड्डुदिति । जो किट्टी कम्मं सिवदिरित्तो जीवो तस्स एसो अत्यो पुव्वं परुविदो । 'एतो पंचमी भासगाहा । (१७०) बंधो व संकमो वा उदयो वा तह पदेसु अभागे । थोवं जे अहेव पुव्वं तहेवेहि ॥ २२३ || बहुगं विहासा । तं जहा । संकामगे च चत्तारि मूलगाहाओ तत्थ जा च मूलगाहा तिस्से तिणि भासगाहाओ तासि जो अत्थो सो इमिस्से व पंचमीए गाहाए अथो काव्वो । एत्तो छट्ठी भासगाहा । ( १७१ ) जो कम्मंसो पविसदि पत्रोगसा तेण नियमसा अहिओ । पविसद ठिदिक्खएण दु गुणेण गणणादियंतेण ॥ २२४ ॥ " विहामा | जत्तो पाए असंखेज्जाणं समयबद्धाणमुदीरगो तत्तो पाए जमुदीरिज्जदि पदेसग्गं तं थावं । जमघट्ठिदिगं पविसदि तमसंखेज्जगुणं । असंखेज्ज - लोग भागे उदीरिणा अणुत्तसिद्धी । 'एत्तो सत्तमी भासगाहा । तं जहा । [ मूलगाथा और चूर्णिसूत्र ( १७२) आवलियं च पविद्वं पचगसा नियमसा च उदयादी | उदयादि पदेसग्गं गुणेण गणणादियंतेण || २२५॥ "विहासा । तं जहा । जमावलियपविङ्कं पदेसग्गं तमुदये थोवं । विदियट्ठी असंखेज्जगुणं । एवमसंखेज्जगुणाए सेढी जाव सव्विस्से आवलियाए । "ए तो अट्ठमी भासगाहा । तं जहा | (१९७३) जा वग्गणा उदीरेदि अनंता तासु संकमदि एक्का । पुन्वपविट्ठा णियमा एक्किस्से होंति च अनंता ॥ २२६ ॥ विहासा । तं जहा । जा संगइकिट्टी उदिण्या तिस्से उवरि । असंखेज्जदिभागो हेट्ठा वि असंखेज्जदिभागो किट्टीणमणुदिण्णो । मज्झागारे असंखेज्जा भागा "तत्थ जाओ अणुदिण्णाओ किट्टीओ तदो एक्केक्का किट्टी १३ कट्टणमुदिणा । १. पृ० ६९ । ६. पृ० ७५ । ११. पृ० ८१ । २. पृ० ७० । ७. पृ० ७६ । १२. पृ० ८४ । ३. पृ० ७१ । ८. पृ० ७८ । १३. पृ० ८५ । ४. पृ० ७२ । ९. पृ० ७९ । ५. पृ० ७४ । १०. पृ० ८० ।
SR No.090228
Book TitleKasaypahudam Part 16
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Kailashchandra Shastri
PublisherBharatvarshiya Digambar Jain Sangh
Publication Year2000
Total Pages282
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy