________________
जयधवलास हिदे कसाय पाहुडे
(१६९) उक्कड्डदि जे अंसे से काले किष्णु ते पवेसेदि । उक्कड्रिडदे च पुव्वं सरिसमसरिसे पवेसेदि ॥ २२२ ॥
२०२
एदं पुच्छासुतं । 'एदिस्से गाहाए किट्टीकरण पहुडि णत्थि अत्थो । हंदि किट्टीकारगो किट्टीवेदगो वा ट्ठिदि-अणुभागेण उक्कड्डुदिति । जो किट्टी कम्मं सिवदिरित्तो जीवो तस्स एसो अत्यो पुव्वं परुविदो । 'एतो पंचमी भासगाहा । (१७०) बंधो व संकमो वा उदयो वा तह पदेसु अभागे । थोवं जे अहेव पुव्वं तहेवेहि ॥ २२३ ||
बहुगं
विहासा । तं जहा । संकामगे च चत्तारि मूलगाहाओ तत्थ जा च मूलगाहा तिस्से तिणि भासगाहाओ तासि जो अत्थो सो इमिस्से व पंचमीए गाहाए अथो काव्वो । एत्तो छट्ठी भासगाहा ।
( १७१ ) जो कम्मंसो पविसदि पत्रोगसा तेण नियमसा अहिओ । पविसद ठिदिक्खएण दु गुणेण गणणादियंतेण ॥ २२४ ॥ " विहामा | जत्तो पाए असंखेज्जाणं समयबद्धाणमुदीरगो तत्तो पाए जमुदीरिज्जदि पदेसग्गं तं थावं । जमघट्ठिदिगं पविसदि तमसंखेज्जगुणं । असंखेज्ज - लोग भागे उदीरिणा अणुत्तसिद्धी । 'एत्तो सत्तमी भासगाहा । तं जहा ।
[ मूलगाथा और चूर्णिसूत्र
( १७२) आवलियं च पविद्वं पचगसा नियमसा च उदयादी | उदयादि पदेसग्गं गुणेण गणणादियंतेण || २२५॥
"विहासा । तं जहा । जमावलियपविङ्कं पदेसग्गं तमुदये थोवं । विदियट्ठी असंखेज्जगुणं । एवमसंखेज्जगुणाए सेढी जाव सव्विस्से आवलियाए । "ए तो अट्ठमी भासगाहा । तं जहा |
(१९७३) जा वग्गणा उदीरेदि अनंता तासु संकमदि एक्का । पुन्वपविट्ठा णियमा एक्किस्से होंति च अनंता ॥ २२६ ॥
विहासा । तं जहा । जा संगइकिट्टी उदिण्या तिस्से उवरि । असंखेज्जदिभागो हेट्ठा वि असंखेज्जदिभागो किट्टीणमणुदिण्णो । मज्झागारे असंखेज्जा भागा "तत्थ जाओ अणुदिण्णाओ किट्टीओ तदो एक्केक्का किट्टी
१३
कट्टणमुदिणा ।
१. पृ० ६९ । ६. पृ० ७५ ।
११. पृ० ८१ ।
२. पृ० ७० ।
७. पृ० ७६ । १२. पृ० ८४ ।
३. पृ० ७१ ।
८. पृ० ७८ ।
१३. पृ० ८५ ।
४. पृ० ७२ ।
९. पृ० ७९ ।
५. पृ० ७४ ।
१०. पृ० ८० ।