________________
परिसिट्ठाणि
३४७ वासपुधत्तं । धादिकम्माणं टिदिसंतकम्मं संखेज्जाणि वस्ससहस्साणि। सेसाणं कम्माणं असंखेज्जाणि वस्साणि ।
तत्तो से काले लोभस्स विदियकिट्टीदो पदेससमोकड्डियूण पढमट्ठिदि करेदि । ताधे चेव लोभस्स . विदियकिट्टीदो च तदियकिट्टीदो च पदेसग्गमोकड्डियूण सुहुमसांपराइयकिट्टीओ णाम करेदि । 'तासिं सुहुमसांपराइयकिट्टीणं कम्हि ठाणं? तासिं ढाणं लोभस्स तदियाए संगहकिट्टीए हेट्टदो।
जारिमी कोहस्स पढमसंगहविट्टी, तारिसी एसा सुहुमंसांपराइयकिट्टी। कोहस्स पढमसंगहकिट्टीए अंतरकिट्टीओ थोवाओ। कोहे संछुढे माणस्स पढमसंगहकिट्टीए अंतरकिट्टीओ विसे साहियाओ। माणे संछुद्धे मायाए पढमसंगहकिट्टीए अंतरकिट्टीओ विसेसाहियाओ । मायाए संछुद्धाए लोभस्स पढमसंगहकिट्टीए अंतरकिट्रीओ विमेसाहियाओ। सुहमसांपराइयकिटीओ जाओ पढमसमये कदाओ ताओ विसेसाहियाओ। "एसो विसेसो अणंतराणंतरेण संखेजदिभागो।।
सुहुमसांपराइयकिट्टीओ जाओ पढमसमये कदाओ ताओ बहुगाओ । विदियसमए अपुवाओ कीरंति असंखेज्जगुणहीणाओ । अणंत रोवणिधाए सव्विस्से सुहुमसांपराइयकिट्टीकरणद्धाए अपुवाओ सुहुमसांपराइयकिट्टीओ असंखेज गुणहीणाए सेढीए कोरंति । "सुहुमसांपराइयकिट्टीसु जं पढमसमये पदेसग्गं दिज्जदि तं थो । विदियसमये असंखेज्जगणं । एवं जाव चरिमसमयादो त्ति असंखेज्जगणं ।
सूहमसांपराइयकिट्टीसु पढमसमये दिज्जमाणगस्स पदेसग्गस्स से ढिपरूवणं वत्तइस्सामो। तं जहा। जहणियाए किट्टीए पदेसग्गं बहुअं । विदियाए विसेसहीणमणंतभागेण । तदियाए विसेसहीणं । 'एवमणंतरोवणिधाए गंतूण चरिमाए सुहुसतांपराइयकिट्टीए पदेसग्गं विगेसहोणं । चरिमादो सुहुमसांपराइयकिट्टीदो जहणियाए बादरंसांपराइयकिट्टीए दिज्जमाणगं पदेसग्गमसंखेज्जगुणहीणं । तदो विसेसहीणं । "सुहमसांपराइयकिट्टीकारगो विदियसमये अपुवाओ सुहमसांपराइयकिट्टीओ करेदि असंखेज्जगुणहीणाओ। ताओ दोसु ठाणेसु करेदि । तं जहा । पढमसमये कदाणं हेट्ठा च अंतरे च । हेट्ठा थोवाओ । अंतरेसु असंखेज्जगुणाओ।
'विदियसमये दिज्जमाणगस्स पदेसग्गस्स सेढिपरूग्वणा । जा विदियसमए जहणिया सुहमसांपराइयकिट्टी तिस्से पदेसग्गं दिज्जदि बहुअं । विदियाए किटीए अणंतभागहीणं । एवं गंतूण पढमसमये जा जहणिया सुहुमसांपराइयकिट्टी तत्थ असंखेज्जदिभागहीणं । तत्तो अणंतभागहीणं जाव अपुव्वं णिव्वत्तिज्जमाणगं ण पावदि । 'अपुवाए णिवत्तिज्जमाणिगाए किट्टीए असंखेज्जदिभामुत्तरं । पुवणिब्वत्तिदं पडिज्जमाणगस्स पदेसग्गस्स असंखेज्जदिभागहीण । परं परं पडिवज्जमाणगस्स अणंतभागहीणं । जो विदियसमये दिज्जमाणगस्स पदेसग्गस्स विधी सो चेव विधी सेसेसु वि समए सु जाव चरिमसमयबादरसांपराइयो त्ति ।
सुहमसांपराइयकिट्रीकारगस्स किट्रीसु दिस्समाणपदेसग्गस्स सेढिपरूवणं । तं जहा। "जहणियाए सुहमसांपराइयकिट्टीए पदेसग्गं बहुगं । तत्तो अणंतभागहीणं जाव चरिमसुहमसांपराइयकिट्रि ति । तदो जहणियाए बादरंसांपराइयकिट्टीए पदेसग्गमसंखेज्जगुणं । एसा से ढिपरूवणा जाव चरिमसमयबादरसांपराइओ त्ति । पढमसमयसुहुमसांपराइयस्स वि किट्टीसु दिस्समाणपदेसग्गस्स सा चेव सेढिपरूवणा । १२णवरि सेचीयादो जदि बादरसांपराइयपिट्टीओ धरेदि तत्थ पदेसगं विसेसहीणं होज्ज । सुहुमंशांपराइयकिट्टीसु कीरमाणीस लोभस्स चरिमादो बादरसांपराइयकिट्रीदो सुहमसांपराइयकिट्रीए संकमदि पदेसग्गं थोवं । लोभस्स विदियकिटीदो चरिमबादरसांपराइयकिट्टीए संकमदि पदेसगं संखेज्जगुणं । "लोभस्स विदियकिट्टीदो सुहुमसांपराइयकिट्रीए संकमदि पदेसग्गं संखेज्जगुणं ।
१. पृ० २९६ । २. पृ० २९८ । ३. पृ० २९९ । ४. पृ० ३०० । ५. पृ० ३०१ । ६. पृ० ३०२ । ७. पृ० ३०३ । ८. पृ० ३०४ । ९. पृ० ३०५ । १०. पृ० ३०६ । ११. पृ० ३०७ । १२. पृ० ३०८ । १३. पृ० ३०९। १४. पृ० ३१० ।