________________
जयधवला
तदो से काले कोहस्स तदियकिट्टीदो पदेसग्ग मोकड्डियूण पढमट्टिदि करेदि । 'ताधे कोहस्स तदियसंगहकिट्टीए अंतर किट्टीणमसंखेज्जा भागा उदिण्णा । तासि चैव असंखेज्जा भागा बण्झति । जो विदियकिट्टि वेदयमाणस्स विधी सो चेव विधी तदियकिट्टि वेदयमाणस्स वि कायव्वो ।
तदिकिट्टि वैमाणस्स जा पढमट्ठिदी तिस्से पढमट्टिदीए आवलियाए समयाहियाए सेसाए चरिमसमयको वेदगो । जहण्णगो ठिदिउदीरगो । ताधे द्विदिबंधो संजलणाणं दो मासा पडिवण्णा । संतकम्मं चत्तारि वाणि पुष्णाणि ।
३४६
से काले माणस पढमकिट्टिमोकड्डियूण पढमट्ठिदि करेदि । जा एत्थ सव्वमाणवेदगद्धा तिस्से वेदगद्धाए तिभागमेत्ता पडमट्टिदी | तदो माणस्स पढमकिट्टि वेदेमाणो तिस्से पढमकिट्टीए अंतरकिट्टीणमसंखेज्जे भागे वेदयदि । तदो उदिष्णाहितो विसेसहीणाओ बंधदि । "सेसाणं कसायाणं पढमसंगहविट्टीओ बंधदि । अश्व विहिणा को पढमकिट्टी वेदिदा तेणेत्र विधिणा माणस्स पढमकिट्टि वेदयदि । किट्टीविणासणे बज्झमाणसंकामिज्जमाएण च पदेसग्गेण अपुव्वाणं किट्टीणं करणे विट्टीणं बंधोदय णिव्वग्गण करणे एदेसु करणेसु णत्थि णाणत्तं, अण्णेसु च अभणिदेसु । एदेण कमेण माणपढमकिट्टि वेदयमाणस्स जा पढमट्टिदी तिस्से पढमद्विदीए जाधे समयाहियावलिया सेसा ताचे तिन्हं संजलणाणं ठिदिबंधो मासो वीसं च दिवसा अंतोमुहुत्तूणा । संतकम्मं तिष्णि वस्त्राणि चत्तारि मासा च अंतोमुहुत्तूणा ।
से काले माणस विदियकिट्टीदो पदेसग्गमोकड्डियूण पढमट्ठिदि करेदि । तेणेव विहिणा संपत्तो माणस वियि किट्टि वेदयमाणस्स जा पढमट्टिदी तिस्से समया हिवालियसेसा त्ति । 'ताधे संजलणाणं द्विदिबंधो मासो' दस च दिवसा देणा । संतकम्भं दो वस्साणि अट्ट च मासा देसूणा ।
सेकाले मातदिकिट्टीदो पदेसग्ग मोकड्डियूण पढमट्ठिदि करेदि । तेणेव विहिणा संपत्तो माणस दियट्टि वेदयमाणस्स जा पढमट्टिदी तिस्सेआवलिया समयहियाभेत्ती सेसा त्ति । ताधे माणस्स चरिमसमयवेदगो | ता तिन्हं संजलणाणं ट्टिदिबंधो मासो पडिपुण्णो । संतकम्मं वे वस्साणि पडिपुण्णाणि ।
दो से काले माया पढमकिट्टीए पदेसग्ग मोकड्डियूण पढमट्टिदि करेदि । तेणेव विहिणा संपत्तो मायापट्टि वेदयमाणस्स जा पढमट्टिदी तिस्से समयाहिया वलिया सेसा त्ति । ताथे ठिदिबंधो दोन्हं संजगाणं पणुवीस दिवसा देसुणा । ट्ठिदिसंतक्रम्मं वस्समट्ट च मासा देसूणा ।
से काले मायाए विदियकिट्टीदो पदेसग्ग मोकड्डियूण पढमट्ठिदि करेदि । सो वि मायाए दिदियकिट्टीवेदगो व विहिणा संपत्तो मायाए विदियकिट्टि वेदयमाणस्स जा पढमट्टिदी तिस्से पढमट्टिदीए आवलिया समग्राहिया सेसाति । ताधे ट्ठिदिबंधो वीस दिवसा देसूणा । १° द्विदिसंतकम्मं सोलस मासा देसूणा ।
सेकाले माया तदिकिट्टीदो पदेसग्ग मोकड्डियूण पढमट्ठिदि करेदि । तेणेव विहिणा संपत्तो एतदिकिट्टि वेदगस्स पढमद्विदीए समयाहियावलिया सेसा त्ति । ताधे मायाए चरिमसमयवेदगो । ता दोन्हं संजलणाणं द्विदिबंधो अद्धमासो पडिवण्णो । ट्ठिदिसंतकम्ममेक्कं वस्सं पडिवुण्णं । तिन्हं घादिकम्माणं ठिदिबंधो मासपुधत्तं । तिन्हं धादिकम्माणं द्विदिसंसकम्मं संखेज्जाणि वस्ससहस्साणि । इदरेसि कम्माणं [ट्ठिदिबंधो संखज्जाणि वस्साणि । ] ट्ठिदिसंतकम्मं असंखेज्जाणि वस्त्राणि ।
"दो से काले लोभस्स पढमकिट्टीदो पदेसग्ग मोकड्डियूण पढमट्ठिदि करेदि । १२ तेणेव विहिणा संपत्तो लोभस्स पढमकिट्टि वेदयमाणस्स पढमद्विदीए समयाहियावलिया सेसा त्ति । ताधे लोभसंजलणस्स ट्ठिदिबंधो अंतोमुत्तं । द्विदिसंतकम्मं पि अंतोमुहुत्तं । १३ तिन्हं घादिकम्माणं ठिदिबंधो दिवसपुधत्तं । सेसाणं कम्माणं
१. पु० २८१ । २. पु० २८२ । ३. पृ० २८३ । ४. पु० २८४ । ५. पृ० २८६ । ६. पृ० २८७ । ७. पृ० २८८ । ८. पृ० २८९ । ९ ० २९० । १०. पृ० २९१ । ११. पृ० २९२ । १२. पृ० २९३ । १३. पु० २९४ ॥