SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ परिसिट्ठाणि ३३९ 'एदीस्से तिण्णि भासगाहो । तं जहा । (१३०) दोसु गदीसु अभज्जाणि दोसु मज्जाणि पुन्वबद्धाणि । एइंदियकाएसु च पंचसु भज्जा ण च तसेसु ।।१८३।। विहासा । एदस्स खवगस्स दुगदिसमज्जिदं कम्मणियमा अस्थि । तं जहा-तिरिक्खगदिसमज्जिदं च मणुसगदिसमज्जिदं च । देवगदिसमज्जिदं च णिरयगदिसमज्जिदं च भजियव्वं । 'पुढविकाइय-आउकाइय-तेउकाइय-वाउकाइय-वणप्फदिकाइएसु तत्तो एक्केक्केण काएण समज्जिदं भजियव्वं । "तसकाइयं समज्जिदं णियमा अस्थि । एत्तो एक्केक्काए गदीए कायेहिं च समज्जिदल्लग्गस्स जहण्णुक्कस्सपदेसग्गस्स पमाणाणुगमो च अप्पाबहुअं च कायग्वं । "एत्तो विदियाए भासगाहाए समुक्कित्तणा । (१३१) 'एइंदियभवग्गहणेहिं असंखज्जेहिं णियमसा बद्ध। एगादेगुत्तरियं संखेजेहिं य तसभवेहिं ।।१८४॥ 'एदिस्से गाहाए विहामा चेव कायव्वा । "एत्तो तदियाए भासागाहाए समूक्कित्तणा॥ (१३२) उक्कस्सयअणुभागे ट्ठिदिउक्कस्साणि पुवबद्धाणि । ___ भजियव्वाणि अभज्जाणि होति णियमा कसाएसु ॥१८५॥ ११विहासा । उक्कस्सट्ठिदिबद्धाणि उक्कस्सअणुभागबद्धाणि च भजिदव्वाणि । कोह-माण-माया-लोभोवजुत्तेहिं बद्धाणि अभजियव्वाणि । १२एत्तो पंचमीए मूलगाहाए समुक्कित्तणा । तं जहा। (१३३) पज्जत्तापज्जेत्तेण तधा त्थी-पुण्णवू सयमिस्सेण । सम्मत्ते मिच्छत्ते केण व जोगोवजोगेण ।।१८६।। १३एत्थ चत्तारि भासगाहाओ । तं जहा। (१३४) पज्जत्तापज्जत्ते मिच्छत्त गसए च सम्मत्ते । कम्माणि अभज्जाणि दु थी पुरिसे मिस्सगे भज्जा ॥१८७॥ १४विहासा । पज्जत्तेण अपज्जत्तेण मिच्छाइट्ठिणा सम्माइट्ठिणा णवुसयवेदेण च एवंभावभूदेण बद्धाणि णियमा अस्थि । इत्थीए पुरिसेण सम्मामिच्छाइट्ठिणा च एवंभावभूदेण बद्धाणि भज्जाणि । "एत्तो विदियाए भासगाहाए समुक्कित्तणा । तं जहा । (१३५) ओरालिये सरीरे ओरालियमिस्सए च जोगे दु । चदुविधमण-वचिजोगे च अभज्जगा सेसगे भज्जा ।।१८८।। . विहासा। १ ओरालिएण ओरालियमिस्सएण चउश्विहेण मणजोगेण चउम्विहेण वचिजोगेण बद्धाणि अभज्जाणि । सेसजोगेसु बद्धाणि भज्जाणि । एत्तो तदियभासगाहा । तं जहा । (१३६) अध सुद-मदिउवजोगे होंति अभज्जाणि पुव्वबद्धाणि । भज्जाणि च पच्चक्खे सु दोसु छदुमत्थणाणेसु ॥१८९।। "विहासा । सुदणाणे अण्णाणे मदिणाणे अण्णाणे एदेसु चदुसु उवजोगेसु पुव्वबद्धाणि णियमा अस्थि । ओहिणाणे अण्णाणे मणपज्जवणाणे एदेसु तिसु उवजोगेसु पुन्वबद्धाणि भजियव्वाणि । एत्यो चउत्थीए भासगाहाए समुक्कित्तणा। 'कम्माणि अभज्जाणि दु अणगार-अचक्खुदंसणुवजोगे। अध ओहिदसणे पुण उवजोगे होंति भज्जाणि ॥१९०॥ १. पृ० ११५। २. पृ० ११८ । ३. पृ० ११९ । ४. पृ० १२० । ५. पृ० १२१ । ६. पृ० १२२ । ७. पृ० १२३ । ८. पृ० १२४ । ९. पृ० १२५ । १०. पृ. १२६ । ११. पृ० १२७ । १२. पृ० १२८ । १३. पृ० १२९ । १४. पृ० १३१ । १५. पृ० १३२ । १६. पृ० १३३ । १७. प.० १३४ । १८. पृ० १३५ ।
SR No.090227
Book TitleKasaypahudam Part 15
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Kailashchandra Shastri
PublisherBharatvarshiya Digambar Jain Sangh
Publication Year2000
Total Pages390
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy