________________
परिसिट्टाणि
३९५ पढमसमए' जाणि अपुवकद्द याणि तत्थ पढमस्स फद्दयस्स आदिवग्गणाए अविभागपडिच्छेदग्गं थोवं । विदियस्स फद्दयस्स आदिवग्गणाए अविभागपरिच्छेदमणंतभागुत्तरं । एवमणंतराणंतरेण गंतूण दुचरिमस्स फदयस्स आदिवग्गणाए अविभागपडिच्छेदादो चरिमस्स अपुग्वफद्दयस्स आदिवग्गणा विसेसाहिया अणंतभागेण । जाणि पढमसमये अपुव्वफद्दयाणि णिवत्तिदाणि तस्स पढमस्स फद्दयस्स आदिवग्गणा थोवा । चरिमस्स अपुग्वफद्दयस्स आदिवण्गणा अणंतगुणा । पुवफद्दयस्सादिवग्गणा अणंतगुणा । जहा लोभस्स अपुज्वफहयाणि परविदाणि पढमसमए तहा मायाए माणस्स कोषस्स परूवेयग्वाणि ।
पढमसमए जाणि अपुग्वफद्दयाणि णिवत्तिदाणि तत्य कोषस्स थोवाणि । माणस्स अपुवफद्दयाणि विसेसाहियाणि । मायाए अपव्वफद्दयाणि विसेसाहियाणि । लोभस्स अपव्यफहयाणि विसेसाहियाणि । विसेसो अणंतभागो। 'तेसिं चेव पढमसमए णिवत्तिदाणमपुवफद्दयाणं लोभस्स आदिवग्गणाए अविभागपलिच्छेदग्गं थोवं । मायाए आदिवग्गणाए अविभागपडिच्छेदग्गं विसेसाहियं । माणस्स आदिवणजाए अविभागपद्विच्छेदग्गं विसेसाहियं । कोहस्स आदिवग्गणाए अविभागपडिच्छेदग्गं विसेसाहियं । एवं चदुण्हं पि कसायाणं जाणि अपुग्वफद्दयाणि, तत्थ चरिमस्स अपुब्वफद्दयस्स आदिवग्गणाए अविभागपडिच्छेदग्गं च दुण्हं पि कसायाणं तुल्लमणंतगुणं ।
१. पृ० ३३५ । २. पृ. ३३७ । ३. पृ. ३३९ । ४. पृ० ३४० । ५. पृ० ३४१ । ६. पृ. ३४२ ।