SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ३९४ जयधवला जत्तियाणि जहण्णअघि छावणफद्दयाणि जहण्णणिक्खेवफद्दयाणि च तत्तियाणि । तदो एत्तियमेत्तियाणि फयाणि छतं यमोकडिज्जदि । एवं जाव चरिमफद्दयं ति ओकडुदि अनंताणि फट्याणि । चरिमफद्दयं ण उक्कडुदि । एवमताणि फद्दयाणि चरिमफद्दयादो ओसक्कियूण तं फट्यमुक्कडुदि । उक्कड्डणादो ओकडुणादो च जहण्णगो णिक्खे वो थोवो । जहणिया अधिच्छावणा ओकड्डणादो च उक्कड्डादो च तुल्ला अनंतगुणा । वाधादेण ओक डुणादो उक्कस्सिया अधिच्छावणा अनंतगुणा । अणुभागखंडय मेगाए वग्गणाए अदिरित्तं । उक्कस्तमणुभागसंतकम्मं बंधो च विसेसाहिओ । एत्तो तदियभासगाहाए समुक्कित्तणा बिहासा च । (१०७) वड्ढीदु होदि हाणी अघिगा हाणीदु तह अवद्वाणं । गुणसेढि असंखेज्जा च पदेसग्गेण बोद्धव्वा ।। १६० ।। * विहासा । जं पदेसग्गमुक्कडिज्जदि सा वड्ढि त्ति सण्णा । जमोकड्डिदि सा हाणि त्ति सण्णा । जं ओकडुिज्जदि पदेसग्गं तमवद्वाणं ति सण्णा ।" एदीए सण्णाए एक्कं द्विदि वा पडुच्च सव्वाओ वा द्विदीओ पडुच्च अप्पा बहुअं । तं जहा । वड्ढी थोवा । हाणी असंखेज्जगुणा । अवद्वाणमसंखेज्जगुणं । अक्खवगाणुवसामगस्स गुण सव्वाओ द्विदीओ एट्ठिदि वा 'पडुच्च वड्ढीदो हाणी तुल्ला वा विसेसाहिया वा अवट्टाणमसंखेज्जगुणं । एत्तो चउत्थीए भासगाहाए समुक्कित्तणा । (१०८) ओवट्टणमुष्वट्टण किट्टीवज्जेसु होदि कम्मेसु । ओवट्टणा च णियमा किट्टीकरणम्हि बोद्धव्वा ॥ १६९ ॥ . "एदिस्से गाहाए अत्यविहासा कायव्वा । सरासु मूलगाहासु विहासिदासु तदो अस्सकण्णकरणस्स परूवणा । अस्सकण्णकरणेत्ति वा आदोलकरणेत्ति वा ओवट्टणउव्वट्टणकरणेत्ति वा तिष्णि णामाणि अस्सकण्णकरणस्स । "छसु कम्मेसु संद्ध सु से काले पढमसमयअवेदो, ताघे चेव पढमसमयअस्सकण्णकरणकारगो । १० ताधे ट्ठिदिसंतकम्मं संजलणाणं संखेज्जाणि वस्साणि । ट्ठिदिबंधो सोलस वस्साणि अंतोमुहूत्तूणाणि । " अणुभागसंतकम्मं सह आगाइदेण माणे थोवं, कोहे विसेसाहियं, मायाए विसेसाहियं । लोभे विसेसाहियं । बंघो वि एमेव । अणुभागखंडयं पुण जमागाइदं तस्स अणुभागखंडयस्स १२ फट्याणि कोठे थोवाणि, माणे फट्याणि विसेसाहियाणि, माणाए फद्दयाणि विसेसाहियाणि लोभे फद्दयाणि विसेसाहियाणि । आगाइदसे साणि पुणफद्दयाणि लोभे थोवाणि, मायाए अनंतगुणाणि '3, माणे अनंतगुणाणि, कोघे अनंतगुणाणि । १४ एसा परूवणा पढमसमयअस्स करणकरणकारयस्स । तम्मि चेव पढमसमए अपुम्वफट्याणि णाम करेदि । "तेसि परूवणं वत्तइत्सामो । तं जहा । " सव्वस्स अक्खवगस्स सव्वकम्माणं देसघादिफद्दयाणमादिवग्गणा तुल्ला । सव्वधादीणं. पि मोत्तूण मिच्छत्तं सेसाणं कम्माणं सव्वषादीणमादिवग्गणा तुल्ला । एदाणि पुव्वफट्ट्याणि णाम । "तदो चदुण्हं संजलणाणमपुब्वफद्दयाइ णामकरेदि । ताणि कधं करेदि । "लोभस्स ताव, लोभसंजलणस्स पुग्वकं येहितो पदेसग्गस्स असंखेज्जदिभागं घेत्तूण पढमस्स देसघादिफद्दयस्स हेट्टा अनंतभागे अण्णाणि अपुम्वफद्दयाणि णिवत्तयदि । ताणि पगणणादो अणंताणि पदेसगुणहाणिट्ठाणांपतरफद्दयाणमसंखेज्जदिभागो । एत्तियमेत्ताणि ताणि अपुम्वफद्दयाणि । १. पू० ३१३ । २. पु० २१४ । ३. पु० २१५ । ४. पृ० ३१७ । ५. पु० ३१८ । ६. पू० ३१९ । १२. पृ० ३२६ । १७. पृ० ३३२ ॥ ७. ३२० । ८. पृ० ३२२ । ९. पृ० ३२३ । १०. ०३२४ । ११. पु० ३२५ । १३. पृ० ३२७ । १४. पृ० ३२९ । १५. पृ० ३३० । १६. पृ० ३३१ । १८. पृ ३३३ । १९. पृ० ३३४ ।
SR No.090226
Book TitleKasaypahudam Part 14
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Kailashchandra Shastri
PublisherBharatvarshiya Digambar Jain Sangh
Publication Year2000
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy