SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ३७६ जयधवला इत्थीवेदस्स वि हिरवयवमेदमप्पाबहुअमणुमंतव्वं । अट्ठकसाय-छण्णोकसायाणमुदयमृदीरणं च मोत्तूण एवं चेव वत्तव्वं । पुरिसवेद-चदुसंजणाणं च जाणिदूण णेदव्वं । णवरि बंधपदस्स तत्थ सव्वत्थोवत्तं दट्ठव्वं । कं करणं वोच्छिज्जदि अन्वोच्छिण्णं च होइ के करणं ति विहासा । तं जहा-अविहं ताव करणं । जहा-अप्पसत्थउवसामणाकरणं णिवत्तीकरणं णिकाचणाकरणं बंधकरणं उदीरण करणं ओकड़डणकरणं उक्कड्डणाकरणं संकामणकरणं च । एदेसि करणाणं अणि यट्रिपढमसमए सम्वकम्माणं पि अप्पसत्थउवसामणाकरणं णिधत्तीकरणं णिकाचणाकरणं च वोच्छिणाणि । सेसाणि ताधे आउगवेदणीयवज्जाणं पंच वि करणाणि अत्थि । आउगस्स ओवट्टणाकरणमत्थि, सेसाणि सत्त करणाणि णत्थि । वेदणीयस्स बंधणकरणमोवटणाकरणमुव्वटणाकरणं संकमणाकरणं एदाणि चत्तारि करणाणि अत्थि, सेसाणि करणाणि णत्थि। "मूलपयडीओ पडुच्च एस कमो ताव जाव चरिमसमयबादरसांपराइओ त्ति । सुहुमसांपराइयस्स मोहणीयस्स दो करणाणि ओवट्टणाकरणमुदीरणाकरणं च, सेसाणं कम्माणं ताणि चेव करणाणि । उवसंतकसायवीयरायस्स मोहणीयस्स वि णस्थि किंचि वि करणं मोत्तूण दंसणमोहणीयं, दसणमोहणीयस्स वि ओवट्ठणाकरण संकमणाकरणं च अस्थि । सेसाणं कम्माणं पि ओवट्टणाकरणमुदीरणा च अस्थि । णवरि आउगवेदणीयाणमोवट्टणा चेव । "कं करणं उवसंतं अणुवसंतं च कं करणं ति एसा सव्वा वि गाहा विहासिदा भवदि । केच्चिरमुवसामिज्जदि संकमणमुदीरणा च केवचिरं ति एदम्हि सुत्ते विहासिज्जमाणे एदाणि चेव अट्टकरणाणि उत्तरपयडीणं पुध पुध विहासियव्वाणि । केवचिरमुवसंतं ति विहासा । तं जहा-उवसंतं णिव्वाघादेण अंतोमुहत्तं । अणुबसंतं च केवचिरं ति विहासा।° तं जहा-अप्पसत्थउवसामणाए अणुवसंताणि कम्माणि णिब्बाधादेण अंतोमुहत्तं ।' एत्तो पदिवदमाणस्स विहासा। परूवणा विहासा ताब पच्छा सुत्तविहासा । १२परूवणाविहासा । तं जहा-दुविहो पडिवादो-भवक्खएण च उवसामणक्खएण च । भवक्खएण पदिदस्स सव्वाणि करणाणि एगसमएण उग्घाडिदाणि । १३पढमसमए चेव जाणि उदीरिजंति कम्माणि ताणि उदयावलियं पवेसिदाणि, जाणि ण उदीरिज्जति ताणि वि ओकड्डियूण आवलियबाहिरे गोपुच्छाए सेढीए णिक्खित्ताणि । 'जो उवसामणक्खएण पडिवददि तस्स विहासा । केण कारणेण पडिवददि अवट्ठिदपरिणामा संतो । सुणु कारणं, जघा अद्धाखएण सो लोभे पडिवदिदो होइ।"तं परूबइस्तामो । पढमसमयसुहमसांपराएण तिविहं लोभमोकड्डियूण संजलणस्स उदयादिगुणसेढी कदा । जा तस्स किट्रीलोभवेदगद्धा । तदो विसेसुत्तरकालो गणसे ढिणिक्खेवो । दुविहस्स लोभस्स तत्तिओ चेव णिक्खेवो। णवरि उदयावलियाए णत्थि । १°सेसाणमाउगवज्जाणं कम्माणं गुणसेढिणिक्खेवो अणियट्टिकरणद्धादो अपुवकरणद्वादो च विसेसाहिओ । सेसे सेसे च णिक्खेवो।तिविहस्स लोहस्स तत्तिओ चेव णिक्खेवो। ताधे चेव तिविहो लोभो एगसमएण पसत्थउवसामणाए अणुवसंतो। "ताधे तिण्हं घादिकम्माणमंतोमुत्तद्विदिगो बंधो । णामा-गोदाणं द्विदिबंधो बत्तीसमुहुत्ता । वेदणीयस्स ट्ठिदिबंधो अडतालीस मुहुत्ता। से काले गुणसेढी असंखेज्जगुणहीणा। ट्ठिदिबंधो सो चेव । २०अणुभागबंधो अप्पसत्थाणमणंतगुणो। पसत्थाणं कम्मंसाणमणंतगणहीणो। लोभं वेदयमाण स्स इमाणि आवासयाणि । तं जहा-लोभवेदगडाए पढमतिभागो किट्टीणमसंखेज्जा भागा उदिण्णा"पढमसमए उदिण्णाओ किट्रीओ। थोवाओ विदियसमए उदिण्णाओ किडीओ विसेसाहियाओ। १. पृ० ३२। २. पृ० ३३। ३. पृ० ३४। ४. पृ० ३५। ५. पृ० ३६ । ६. पृ० ३७ । ७. पृ० ३८ । ८. पृ० ३९ । ९. पृ० ४३ । १०. पृ० ४३। ११. पृ० ४४ । १२. पृ० ४५ । १३. पृ०४६ । १४. पृ० ४७ । १५. पृ० ४८। १६. पृ० ४९ । १७. पृ० ५० । १८. पृ० ५१ ॥ १९. पृ० ५२ । २०. पृ० ५३ ।
SR No.090226
Book TitleKasaypahudam Part 14
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Kailashchandra Shastri
PublisherBharatvarshiya Digambar Jain Sangh
Publication Year2000
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy