________________
परिसिट्ठाणि
१४ चरित्तमोहोवसामणा - अल्याहियारो
सुत्तगाहा चुण्णिसुत्ताणि
'एतो सुत्तविहासा । तं जहा - उवसामणा कदिविधा त्ति । उवसामणा दुविहा- करणोवसामणा च अकरणोवसामणा च । जा सा अकरणोवसामणा तिस्से इमे दुवे णामधेयाणि – अकरणोवसामणा त्तिवि अणुदिण्णोवसामणाति वि । एसा कम्भपवादे । जा सा करणोवसामणा सा दुविहा - देसकरणोवसामणा ति वि सव्वकरणोवसामणा त्तिवि।" देसकरणोवसामणाए दुवे णामाणि - देसकरणोवसामणा त्ति वि अप्पसत्यकरणोवसामणा त्तिवि। एसा कम्मपयडीसु । जा सा सव्वकरणोवसामणा तिस्से वि दुवे णामाणि सव्वकरणोवसामणाति विपसत्यकरणोवसामणा त्ति वि । एदाए एत्थ पयदं ।
उवसामो कस कस्स कम्मस्सेत्ति विहासा । तं जहा । मोहणीयवज्जाणं कम्माणं णत्थि उवसामो । दंसणमोहस्स वि णत्थि उवसामो । अणंताणुबंधीणं पि णत्थि उवसामो । बारसकसाय - णवणोकसायवेदणीयाणमुवसामो । कं कम्मं उवसंतं अणुवसंतं च कं कम्मेत्ति विहासा । तं जहा - पुरिसवेदेण उवट्टिदस्स पढमं ताव व सयवेदो उवसामेदि, सेसाणि कम्माणि अणुवसमाणि । तदो इत्थिवेदो उवसमदि । तदो सत्तणोकसाया उवसामेदि । १७ तदो तिविहो कोहो उवसमदि । तदो तिविहो माणो उवसमदि । तदो तिविहा माया उवसमदि । तदो तिविहो लोहो उवसमदि किट्टिवज्जो । किट्टीसु लोहसंजलणमुवसमदि । तदो सव्वं मोहणीयं उवसंतं भवदि ।
"कदिभागमु वसामिज्जदि संकममुदरिणा च कदिभागेत्ति विहासा । तं जहाजं कम्ममुवसामिज्जदि ततोमुहुत्तेण उवसामिज्जदि । जस्स जं पढमसमए उवसामिज्जदि पदेसग्गं तं थोवं । विदियसमए उवसामि - ज्जदि पदेसग्गमसंज्खे जगुणं । एवं गंतूण चरिमसमए पदेसग्गस्स असंखेज्जा भागा उवसामिज्जति । १२ एवं सव्वकम्माणं । विदीओ उदयावलियं वंधावलियं च मोत्तूण सेसाओ सव्वाओ समए समए उवसामिज्जति । अणुभागाणं सव्वाणि फड्डयाणि सव्वाओ वग्गणाओ उवसामिज्जति ।
१४
" सयवेदस्स पढमपमयउवसामगस्स जाओ ठिदीओ बज्झति ताओ थोवाओ । जाओ संकामिज्जति ताओ असंखेज्जगुणाओ । जाओ उदीरिज्जति ताओ तत्तियाओ चेव । उदिण्णाओ विसेसाहियाओ । १५ जट्ठिदिउदयोदीरणा संतकम्मं च विसेसाहिओ । अणुभागेण बंधो थोवो । उदयो उदीरणा च अनंतगुणा । "संकमो संतकम्मं च अनंतगुणं । किट्टीओ वेदंतस्स बंधो णत्थि । उदयोदीरणा च थोवा । संकमो अनंतगुणो । ७ संतकम्ममणंतगुणं ।
तो पदेसेण णव सयवेदस्स पदेसउदीरणा अणुक्कस्स - अजहण्णा थोवा । " जहण्णओ उदभो असंखेज्जगुणो । उक्कसओ उदओ विसेसाहिओ । " जहण्णओ संकमो असंखेज्जगुणो । २० जहण्णयं उवसामिज्जदि असंखेज्जगुणं । जहण्णयं संतकम्ममसंखेज्जगुणं । २१ जहण्णयं संकामिज्जदि असंखेज्जगुणं । उक्कसगं उवसामिज्जदि असंखेज्जगुणं । २२ उक्कस्सयं संतकम्ममसंखेज्जगुणं । एदं अंतरदुसमयकदे णव सयवेदपदेसग्गमस्स अप्पा बहुअं ।
१. पृ० १ । २. पृ० २ । ३. पृ० ३ । ४. पृ० ४।५ ९. पृ० १२ । १०. पृ० १३ । ११. पृ० १४ । १५. पृ० २४ । १६. ० २५ । १७. पू० २६ । २१. पृ० ३० । २२ १० ३१ ।
४८
पृ० ८ । ६. पृ० ९ । ७. पृ० १० । ८. पृ० ११ १२. पृ० १५ । १३. पृ० १६ । १४. पृ० २३ । १८. पृ० २७ । १९.०२८ । २०.१० २९ ॥