________________
३४०
जयधवलासहिदे कसायपाहुडे पढमसमए जहणिया विसोही थोवा । विदियसमए जहण्णिया विसोही अणंतगुणा । तदियसमए जहणिया विसोही अणंतगुणा। एवमंतोमुहुत्तं जहणिया चेव विसोही अणंतगुणेण गच्छइ । 'तदो पढमसमए उक्कस्सिया विसोही अणंतगुणा। सेस-अधापवत्तकरणविसोही जहा दसणमोहउवसामगस्स अधापवत्तकरणविसोही तहा चेव कायव्वा ।
अपुव्वकरणस्स पढमसमए जहण्णय ठिदिखंडयं पलिदोवमस्स संखेजदिभागो। उक्कस्सयं ठिदिखंडयं सागरोवमपुधत्तं । अणुभागखंडयमसुहाणं कम्माणमणभागस्स अणंता भागा आगाइदा । सुभाणं कम्माणमणुभागघादो णत्थि । गुणसेढी च णत्थि ।
हिदिबंधो पलिदोवमस्स संखेजदिभागेण हीणो। 'अणुभागखंडयसहस्सेसु गदेसु हिदि'खंडय-उक्कीरणकालो हिदिबंधकालो च अण्णो च अणुभागखंडय-उक्कीरणकालो संमगं समत्ता भवंति । तदो अण्णं हिदिखंडयं पलिदोवमस्स संखेजभागिगं अण्णं हिदिबंधमण्णमणुभागखंडयं च पट्टवेइ । एवं द्विदिखंडयसहस्सेसु गदेसु अपुवकरणद्धा समत्ता भवदि ।
"तदो से काले पढमसमय-संजदासंजदो जादो। 'ताघे अपुव्वं विदिखंडयमपुत्वमणुभागखंडयमपुव्वं हिदिबंधं च पट्टवेदि। असंखेजे समयपबद्धे ओकड़ियूण गुणसेढीए उदयावलियबाहिरे रचेदि । से काले तं चेव हिदिखंडयं तं चेव अणुभागखंडयं सो चेव द्विदिबंधो। गुणसेढी असंखेज्जगुणा । गुणसे ढिणिक्खेवो अवढिदगुणसेढी तत्तिगा चेव । 'एवं डिदिखंडएसु बहुएसु गदेसु तदो अधापवत्तसंजदासंजदो जायदे ।
'अधापवत्तसंजदासंजदस्स ठिदिघादो वा अणुभागधादो वा णत्थि । जदि संजमासंजमादो परिणामपश्चएण णिग्गदो, पुणो वि परिणामपचएण अंतोमुहुत्तेण आणीदो संजमासंजमं पडिवजइ तस्स वि पत्थि हिदिघादो वा अणुभागघादो वा। जाव संजदासजदो ताव गुणसेढिं समए समए करेदि। "विसुमंतो असंखेजगुणं वा संखेजगुणं वा संखेजभागुत्तरं असंखेजभागुत्तरं वा करेदि । संकिलिस्संतो एवं चेव गुणहीणं वा विसेसहीणं वा करेदि । "जदि संजमासंजमादो पडिवदिदूण आगुंजाए मिच्छत्तं गंतूण तदो संजमासंजमं पडिवज्जइ अंतोमुहुत्तेण वा विप्पकटेण वा कालेण तस्स वि संजमासंजमं पडिवजमाणयस्स एदाणि चेव करणाणि कादवाणि ।
"तदो एदिस्से परूवणाए समत्ताए संजमासंजमं पडिवजमाणगस्स पढमसमय-अपुव्वकरणादो जाव संजदासंजदो एयंताणुवड्डीए चरित्ताचरित्तलद्धीए वड्ढदि एदम्मि काले हिदिबंधहिदिसंतकम्महिदिखंडयाणं जहण्णुक्कस्सयाणमाबाहाणं जहण्णुक्कस्सियाणमुक्कीरणद्धाणं जहण्णुक्कस्सियाणं अण्णेसिं च पदाणमप्पाबहुअं वत्तइस्सामो। तं जहा
__ सव्वत्थोवा जहणिया अणुभागखंडय-उक्कोरणद्धा । उक्कस्सिया अणुभागखंडयउक्कीरणद्धा विसेसाहिया। जहणिया हिदिखंडय-उक्कोरणद्धा जहणिया.हिदिबंधगद्धा च दो वि तुल्लाओ संखेजगुणाओ। उक्कस्सियाओ विसेसाहियाओ।" पढमसमयसंजदासंजदप्पहुडि जं एगताणुवड्डीए वढदि चरित्ताचरित्तपज्जएहिं एसो वडिकालो संखेजगुणो। अपुवकरणद्धा संखेजगुणा । जहणिया संजमासंजमद्धा सम्मत्तद्धा मिच्छत्तद्धा संजमद्धा असंजमद्धा सम्मामिच्छत्तद्धा च एदाओ छप्पि अद्धाओ तुल्लाओ संखेजगुणाओ। गुणसेढी संखेजगुणा ।
(१) पृ. ११८ । (२) पृ. १२० । (३) पृ. १२१ । (४) पृ. १२२ । (५) पृ. १२३ । (६) पृ. १२४ । (७) पृ. १२५। (८) पृ. १२६ । (९) पू. १२७ । (१०) पृ. १२९। (११) पृ. १३० । (१२) पृ. १३१ । (१३) पृ. १३२ । (१४) पृ. १३३ । (१५) पृ. १३४ ।