________________
परिसिट्ठाणि
समयमाणस्स अट्ठ वस्साणि द्विदिसंतकम्मं संखेज्जगुणं । सम्मत्तस्स असंखेज्जवस्सियं चरिमट्ठिदिखंडयं असंखेज्जगुणं । सम्मामिच्छत्तस्स चरिममसंखेज्जवस्सियं हिदिखंडयं विसेसाहियं । मिच्छत्ते खविदे सम्मत्त - सम्मामिच्छत्ताणं पढमट्ठिदिखंडय - मसंखेज्जगुणं । 'मिच्छत्तसंतकम्मियस्स सम्मत्त सम्म मिच्छत्ताणं चरिम हिदिखंडयमसंखेज्जगुणं । मिच्छत्तस्स चरिमट्ठिदिखंडयं विसेसाहियं । 'असंखेज्जगुणहाणिट्ठिदिखंडयाणं पढमट्ठिदिखंडयं मिच्छत्त-सम्मत्त सम्मामिच्छत्ताणमसंखेज्जगुणं । संखेज्जगुणहाणिट्ठिदिखंडयाणं मिट्ठदिखंडयं जं तं संखेज्जगुणं । पलिदोवमसंतकम्मादो ट्ठिदियं ट्ठिदिखंडयं संखेज्जगुणं । जहि ट्ठदिखंड अवगदे दंसणमोहणीयस्स पलिदोवममेत्तं द्विदिसंतकम्मं होइ तं द्विदिखंडयं संखेज्जगुणं । 'अपुव्व करणे पढमट्ठिदिखंडयं संखेज्जगुणं । पलिदोवममेत्ते द्विदिसंतकम्मे जादे तदो पढमं द्विदिखंडयं संखेज्जगुणं । पलिदोवमट्ठिदिसंतकम्मं विसेसाहियं । अपुव्वकरणे पढमस्स उक्कस्सगट्ठिदिखंडयस्स विसेसो संखेज्जगुणो । दंसणमोहणीयस्स अणियपिढमसमयं पविट्ठस्स द्विदिसंतकम्मं संखेज्जगुणं । दंसणमोहणीयवज्जाणं कम्माणं जहणणओ द्विदिबंधो संखेज्जगुणो । सिं चेव उक्कस्सओ द्विदिबंधो संखेज्जगुणो । दंसणमोहणीयवज्जाणं जहण्णयं द्विदितकम्मं संखेज्जगुणं । तेसिं चेंव उक्कस्सयं द्विदिसंतकम्मं संखेज्जगुणं । ' एदम्हि दंडए समते सुतगाहाओ अणुसं वण्णेदव्वाओ ।
संखेज्जा च मणुस्सेसु खीणमोहा सहस्ससो णियमा त्ति एदिस्से गाहाए अट्ठ अभियोगदाराणि । तं जहा - संतपरूवणा दव्वपमाणं खेत्तं फोसणं कालो अंतरं भागाभागो अप्पाबहुअ च । एवं दंसणमोहक्खवणाए पंचण्हं सुत्तगाहाणमत्थविहासा समत्ता ।
१२ संजमासंजमलद्धि- अत्थाहियारो
'देसविरदे त्ति अणिओगद्दारे एया सुत्तगाहा । 'तं जहा
( ६२ ) लद्धी य संजमा संजमस्स लद्धी तहा चरित्तस्स ।
३३९
वड्ढावड्डी उवसामणा य तहा पुत्रबद्धाणं ।। ११५ ।।
93
१०.
" एदस्स अणियोगद्दारस्स पुव्वं गमणिज्जा परिभासा । तं जहा - एत्थ अधापवत्तकरणद्धा अपुव्वकरणद्धा च अत्थि, अणियट्टिकरणं णत्थि । " संजमा संजममंतोमुहुत्तेण लभिहिदित्ति aai sodi जीवो आउगवज्जाणं कम्माणं द्विदिबंधं द्विदिसंतकम्मं च अंतोकोडाकोडीए करेदि सुभाणं क्रम्माणमणुभागबंध मणुभागसंतकम्मं च चदुट्ठाणियं करेदि । असुभाणं कम्माणमणुभागबंधमणुभागसंतकम्मं च दुट्ठाणियं करेदि । तदो अधापवत्तकरणं णाम अनंतगुणाए विसोही विसुञ्झदि । णत्थि द्विदिखंडयं वा अणुभागखंडयं वा । केवलं द्विदिबंध पुणे पलिदो मस्स संखेज्जदिभागहीणेण हिदिं बंधदि । जे सुभा कम्मंसा ते अणुभागेहिं अनंतगुणेहिं बंधदि । जे असुहकम्मंसा ते अनंतगुणहीणेहिं बंधदि ।
विसोहीए तिव्व-मंदं वत्तइस्सामो। अधापवत्तकरणस्स जड़ो पहुडि विसुद्धो तस्स
(१) पू. ९६ । ( २) पू. ९७ । (३) पू. ९८ । ( ४ ) पू. ९९ । ( ५ ) पू. १०० । (६) पृ. १०१ । (७) पू. १०३ । (८) पू. १०५ । (९) पू. १०६ । (१०) पू. ११३ । (११) पू. ११४ । (१२) पू. ११६ । (१३) पू. ११७ ।