________________
जयधवलासहिदे कसायपाहुडे
३४०
दाणि च ठेवणं च अद्धट्ठाणं च अवणेइ । भावद्वाणं च इच्छदि । एत्थ भावद्वाणे पयदं ।
'सहणयो णामट्ठाणं संजमद्वाणं खेत्तट्ठाणं
एतो सुत्तविहासा । तं जहा - आदीदो चत्तारि सुत्तगाहाओ एदेसिं सोलसहं ट्ठाणाणं निदरिसणउवणये । 'कोहडाणाणं वउन्हं पि कालेन निदरिसणउवणओ कओ । सेसाणं कसायाणं बारसण्डं द्वाणाणं भावदो निदरिसणउवणओ कओ ।
"जो अंतोमुहुत्तिगं णिधाय कोहं वेदयदि सो उदयराइसमाणं कोहं वेदयदि ! जो अंतोमुहुत्तादीदमंतो अद्धमासस्स कोधं वेदयदि सो वालुवराइसमाणं कोहं वेदयदि । जो अद्धमासादीदमंतो छण्हं मासाणं कोधं वेदयदि सो पुढविराइसमाणं कोहं वेदयदि । “जो सव्वेसिं भवेहिं उवसमं ण गच्छ सो पव्वदराइसमाणं कोहं वेदयदि । 'एदाणुमाणियं सेसाणं पि कसायाणं कायव्वं । एवं चत्तारि सुत्तगाहाओ विहासिदाओ भवंति ।
एवं चउट्ठाणे त्ति समत्तमणिओगद्दारं ।
९ वंजण-अत्थाहियारो
'वंजणे ति अणिओगद्दारस्स सुतं । तं जहा -
(३३) कोहो य कोव रोसो य अक्खम संजलण कलह वड्ढी य । झंझा दोस विवादो दस को ट्टिया होंति ॥ ८६ ॥
१२
(३४) "माण मद दप्प थंभो उक्कास पगास तथ समुक्कासो । अत्करिसो परिभव उस्सिद दसलक्खणो माणो ॥ ८७॥ (३५) माया य सादिजोगो णियदी वि य वचणा अणुज्जुगदा । गहणं मणुण्णमग्गण कक्क कुहक गूहण च्छण्णो ॥८८॥ "कामो राग णिदाणो छंदो य सुदो य पेज्ज दोसो य ।
हाणुराग आसा इच्छा मुच्छा य गिद्धी य ॥ ८८ ॥ सासद पत्थण लालस अविरदि तन्हा य विज्ज जिब्भा य । लोभस णामधेज्जा वीसं एगट्टिया भणिदा ॥ ९० ॥ एवं वंजणे त्ति समत्तमणिओगद्दारं ।
(१) पृ. १७६ । (२) पृ. १७७ । (३) पृ. १७८ । (६) पृ: १८१ । (७) पृ. १८२ । (८) पृ. १८३ । (९) पृ. १८५ । (१२) पृ. १८८ । (१३) पृ. १८९ ।
(४) पृ. १७९ । (५) पृ. १८० । (१०) पू. १८६ । ( ११ ) पू. १८७