________________
परिसिट्ठाणि
(२३) 'णियमा लदासमादो दारुसमाणो अनंतगुणहीणो । सेसा कमेण हीणा गुणेण नियमा अनंतेण ॥ ७६ ॥ (२४) णियमा लदासमादो अणुभागग्गेण वग्गणग्गेण ।
सेसा कमेण अहिया गुणेण नियमा अणतेण ॥७७॥ (२५) संधीदो संधी पुण अहिया नियमा च होइ अणुभागे ।
हीणा च पदेसग्गे दो वि य नियमा विसेसेण ॥७८॥ (२६) सव्वावरणीयं पुण उक्कस्सं होइ दारुअसमाणे ।
हेट्ठा देसावरणं सव्वावरणं च उवरिल्लं ॥ ७६ ॥ (२७) एसो कमो च माणे मायाए नियमसा दु लोभे वि ।
सव्वं च कोहकम्मं चदुसु ट्ठाणेसु बोद्धव्वं ॥ ८० ॥ (२८) 'पदेसिं द्वाणाणं कदमं ठाणं गदीए कद मिस्से ।
बद्धं च बज्झमाणं उवसंतं वा उदिष्णं वा ॥ ८१ ॥ (२८) सण्णी असण्णीसु य पज्जत्ते वा तहा अपज्जत्ते । सम्मत्ते मिच्छत्ते य मिस्सगे चेय बोद्धव्वा ॥ ८२ ॥ (३१) विरदीय अविरदीए विरदाविरदे तहा अणागारे । सागारे जोगम्हि य लेस्साए चैव बोद्धव्वा ॥ ८३ ॥ (३१) 'कं ठाणं वेदतो कस्स व द्वाणस्स बंधगो होइ ।
कं ठाणमवेदंतो अबंधगा कस्स ट्ठाणस्स ॥ ८४ ॥ (३२) असण्णी खलु बंधइ लदासमाणं च दारुयसमगं च । तण्णी चदुसु विभज्जो एवं सव्वत्थ कायव्वं (१६) ॥८५॥
● एवं सुतं । एत्थ अत्थविहासा । चउट्ठाणे ति एक्कगणिक्खेवो चट्ठाण - जिक्खेव च । "एक्कगं पुव्वणिक्खित्तं पुव्वपरूविदं च ।
ट्ठाणं णिक्खिविदव्वं । १२ तं जहा - णामट्ठाणं ट्ठवणट्ठाणं दव्वद्वाणं खेत्तट्ठाणं अट्ठाणं पलिवीचिट्ठाणं उच्चट्ठाणं संजमट्ठाणं भावद्वाणं च । १२ गमो सव्वाणि ठाणाणि इच्छइ । संगह - ववहारा पलिवीचिट्ठाणं उच्चट्ठाणं च अवर्णेति । उजुसुदो
( १ ) पृ. १६० । ( २ ) १६१ ( ६ ) पृ. १६६ । (७) १६७ । (८) (१२) पू. १७४ । (१३) पृ. १७५ ।
३३९
। ( ३ ) पृ. (९) पू.
१६८ ।
१६३ । ( ४ ) पृ. १६४ । ( ५ ) पु. १६५ । १६९ । (१०) पृ. १७२ । ( ११ ) पू. १७३ ।