________________
मा० दि० जैनसंघग्रन्थमालायाः प्रथमपुष्पस्य दशमोदलः
श्रीयतिवृषभाचार्यरचित चूर्णिसूत्रसमन्त्रितम्
श्रीभगवद्गुणभद्राचार्यप्रणीतम्
वि० सं० २०२४ ]
कसाय पाहुडं
पं० फूलचन्द्र सिद्धान्तशास्त्री, सिद्धान्ताचार्य
श्रीवीरसेनाचार्यविरचिता जयधवला टीका
[ सप्तमोऽधिकारः वेदक अनुयोगद्वारम् ]
सम्पादक महावन्ध सहसम्पादक
धवला
तयोश्च
सम्पादकी
पं. कैलाशचन्द्र सिद्धान्तरत्न, सिद्धान्ताचार्य, सिद्धान्तशास्त्री, न्यायतीर्थं प्रधानाचार्य स्याद्वाद महाविद्यालय काशी
प्रकाशक
मंत्री साहित्य विभाग
मा० दि० जैन संघ, चौरासी मधुरा
वीरनिर्वाणाब्द २४९३ मूल्यं रूप्यकद्वादशकम्
[ ई० सं० १९६७
संशोधित मूल्य ३०
४०)