________________
५५५
परिसिहाणि १माणस्स जहण्णए संतकम्मट्ठाणे असंखेजा लोगा पदेससंकमट्ठाणाणि । तम्मि चेव जहण्णए माणसंतकम्मे विदियसंकमट्ठाणविसेसस्स असंखेअलोगमागमेत्ते पक्खित्ते माणस्स विदियसंकमाणपरिवाडी। रतत्तियमेचे चेव पदेसग्गे कोहस्स जहण्णसंतकम्महाणे पक्खित्ते कोहस्स विदियसंकमट्ठाणपरिवाडी। ३एदेण कारणेण माणपदेससंकमद्वाणाणि थोवाणि । कोहे पदेससंकमट्ठाणाणि विसेसाहियाणि । ४एवं सेसेसु कम्मेसु वि णेदवाणि। एवं गुणहीणं वा गुणविसिट्ठमिदि अत्यविहासाए समत्ताए पंचमीए मूलगाहाए
अत्थपरूवणा समता। तदो पदेससंकमो समतो।
(१) पृ० ५०४ । (२) पृ० ५०५ । (३) पृ० ५०६ । (४) पृ० ५०७ ।