SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ जयधवला सहिदे कसायपाहुडे माणसंजलणे पदेससंक मट्ठाणाणि विसेसोहियाणि । कोहसं जलणे पदेसंसंक्रमट्टणाणि विसेसाहियाणि । मायासंजलणे पदेससंकमट्ठाणाणि विसेसाहियाणि । लोहसंजलणे पदेससंक्रमणाणि विसेसाहियाणि । सम्मत्ते पदेससंकमट्ठ (णाणि अनंतगुणाणि । सम्मामिच्छत्ते पदेससंकभट्ठाणाणि असंखेजगुणाणि । १ अनंताणुबंधिमाणे पदेस संक मट्ठाणाणि असंखेजगुणाणि । कोहे पदेससंकमट्टाणाणि विसेसाहियाणि । मायाए पदेससंक्रमट्ठाणाणि विसेसाहियाणि । लोहे पदेस संक्रमट्ठाणाणि विसेसाहियाणि । एवं तिरिक्खगइ - देवगईसु वि । २मणुसगई ओघभंगो । ३ए६ दिएसु सव्वत्थोवाणि अपच्चक्खाणमाणे पदेससंक्रमट्ठाणाणि । कोहे पदेससंकमट्ठाणाणि विसेसाहियाणि । मायाए पदेससंकमड्डाणाणि विसेसाहियाणि । लोहे पदेससंकमट्ठाणाणि विसेसाहियाणि । पच्चक्खाणमाणे पदेस संक्रमद्वाणाणि विसेसाहियाणि । कोहे पदेस संक्रमट्ठाणाणि विसेसा - हियाणि । मायाए पदेससंकमट्ठाणाणि विसेसाहियाणि । लोहे पदेससंकमट्ठाणाणि विसेसा - हियाणि । अनंताणुबंधिमाणे पदेससंकमट्ठाणाणि विसेसाहियाणि । कोहे पदेससं कमट्ठाणाणि साहियाणि । मायाए पदेससंकमद्वाणाणि विसेसाहियाणि । लोहे पदेससंकमट्ठाणा णिविसेसाहियाणि । हस्से पदेस संक्रमणाणि असंखेजगुणाणि । ४रदीए पदेससंक्रमट्ठाणाणि विसेसा हियाणि । इत्थवेदे पदेस कमट्ठाणाणि संखेजगुणाणि । सोगे पदेस संकमट्ठाणाणि विसेसा हियाणि । अरदीए पदेससंकमद्वाणाणि विसेसाहियाणि । णः सयवेदे पदेससंकमट्ठाणाणि विसेसाहियाणि । दुगु छाए पदेससंकमद्वाणाणि विसेसाहियाणि । भए पदेस संक्रमट्ठाणाणि विसेसाहियाणि । पुरिसवेदे पदेससंकमट्टाणाणि विसेसाहियाणि । माणसंजलणे पदेससंक्रमणाणि विसेसाहियाणि । कोहसंजलणे पदेससंक मट्ठाणाणि विसे साहियाणि । माया संजलणे पदेससंकमाणाणि विसेसाहियाणि । लोहसंजलणे पदेससंक्रमणाणि विसेसाहियाणि । सम्मत्ते पदेससंकमाया णि अनंतगुणाणि । सम्मामिच्छत्ते पदेससंक्रमणाणि असंखेजगुणाणि । in के कारण णिरयगईए पच्चक्खाणकसायलोभपदे ससं कमट्ठाणेहिंतो मिच्छत्ते पदेस कमट्ठाणाणि असंखेजगुणाणि । मिच्छत्तस्स गुणसंकमो अत्थि । पच्चक्खाणकसायलोहस्स गुणसंकमो णत्थि । एदेण कारणेण णिरयगईए पच्चकखाण कसायलोहपदे ससं कमडाणेहिंतो मिच्छत्तस्स पदेससंकमा णाणि असंखेजगुणाणि । ६ जस्स कम्मस्स सव्त्रसंकमो णत्थि तस्स कम्मस्स असंखेजाणि पदेससंकमट्ठाणाणि । जस्स कम्मस्स सत्रको अस्थि तस्स कम्मस्स अनंता णि पदेस संक्रमणाणि । (१) १० ४६८ । ( २ ) पृ० ४६६ । (३) पु० ५०० । ( ४ ) पृ० ५०१ । (५) पृ० ५०२ ( ६ ) ५०३ ।
SR No.090221
Book TitleKasaypahudam Part 09
Original Sutra AuthorGundharacharya
AuthorFulchandra Jain Shastri, Kailashchandra Shastri
PublisherBharatvarshiya Digambar Jain Sangh
Publication Year2000
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy