SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रधुपाठः 505 श 17 चौक श्रामगो शाक वृत् अंध / संद स्तमे दशै दशने डिभै / गतो ग्रहणे उद्यमने कथ हिंसायाम् अन्वेषणे कुस्मै कुस्मृतो हिसि विस्मापने समै प्रथ बंधने न आलोचने विक्रांती अवक्षे परिवृहणे प्रतापने श्राः सद गतो आभंडने जुष परितर्पणे उपयाआयाम् प्रलंभने संदानक्रियायाम शक्तिबंधने ग्रंथ / माने तृप्ति योगे स्याल भने संग्रामै युद्धे परिकूजे श्रदोपदिमायाम नित संवितो ख्याननियासेषु गे: (गिपूर्वस्तनुः) देय संवरणे संदेशवचने युङ् जुगुप्सायान् पूजायाम् दर्शने च विज्ञापने विनिन्दने इंदिता अन्वेषगणे मंधाते लक्ष दर्शनांकनय: शोके कुटुम्बधारणे मित् शौचालंकारयो गुप्तभाषण संयमने प्रसहने पिच ग्रहणश्लेषणयोः एते मर्वनः पह तितिक्षायान संतर्जने क्षेपणे द्रवीकरणे भापती वृजी प्रर्दने वर्जने पूजायाम् गर्थे / क्योहानी हिसायाम् किष्कै हिसायाम् वियोजनसंपर्चनयोः / शुदै शोधने परिमाणे शिष असर्वोपयोगे इसायाम् | विपूर्वो (वि-शिष) ऽतिशये वो संकोचने प्रीणने कंपने संदीपने স্মাহমু अपवारणे त्रितः श्लाघावाम् इति 351 चुरादयो धव पूजायाम् / मी गती समाप्ताः / पाठप्रयोजनमनिविममिडविकल्प द्वेच्छप्रभृत्तिरव्यो निवागनेन। 2002 दोनत्वमिड्विकलता च यथाक्रमेण धूनां सुधाभिरधिगम्यमिता स्वराणाम् (?) पादाम्भोजानमन्मानवपतिमटानयमाणिक्यतारानीकासंसेदिताद्याविललितनखानीकशीतांशुधियः / दुर्धारानगवाणाम्बुरुहहिमकरोद्ध्वस्तमिथ्यान्धकारः शब्दममा स जीयाद् गुगनिधिगुणनम्वितीशस्सुसौल्यः // मर्षणे 1112333# 13 141222 दाहे ऐदितः तृप पूरमे तर्पणे . दुभी भये
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy