SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् अष्टाचत्वारिंशतो इधुडिनौ च वक्तव्यौ ३४८ | उगिकार्य वर्णकार्य च तदन्तादपि भवतीति अस्मिन्प्रकरणे तदाहेति माशब्दादिभ्य वक्तव्यम् श६७ ___ उपसंख्यानम् ३१३११५६ । उत्तानादिषु च कर्तृषु २।२।२० अहो रिविधी रूपरात्रिरथन्तरेषूपसंख्यानम् उत्पातेन ज्ञायमानेऽन्वतच्या १/४/२६ ४।२।८६, ५॥३१७७; । उदीच्यम्रामात् प्रस्थद्योरण वक्तव्यः ३१२१९० उपध्मानीयस्य सखं वक्तव्यं द्वित्वप्रतिषेधश्च ५।४।२६ श्राख्यातमाख्यातेन सातत्ये १।३६६ उपमानात् पक्षपुच्छाभ्यामिति वक्तव्यम् ३३१४८ आख्यामशब्दात्प्रतिषेधो बक्तव्यः राश२४ ' उपवस्त्रादिभ्य उपसंख्यानम् ३१४९९ आख्यानाख्यायिकेतिहासपुराणेभ्यश्च ३।२१५२ उप स्थामान्तादजिनान्ताच्च वक्तव्यः ३।३।३५ आख्यानात् कृतस्तदाचष्ट इति कृदुष्प्रत्यापत्तिः उमयत आश्रयणे न तदभावः ४।७३ प्रकृतिवच्च कारकमिति श२४ उमसर्वतसोः कार्यों त्रिगुपर्यादिषु त्रिपु] कृतद्वित्वेष्विश्रानिवृत्तिश्च कालात्यन्तसंयोगे मर्याशयाम् २।१२४ | पा योगस्ततोऽन्यत्रापि दृश्यते || आजपूर्वाद ः सुज्ञायां क्यवक्तव्यः २०६१ | उन्नदिलल्य च खं वक्तव्यम् ४।११३९ श्राचारे सर्वमृदयः क्विन्या भवतीत्येके उसाख्यायिकाभु बहुलमिति वक्तव्यम् ३३३।६९ २११।६ ४३।१८० आचार्यादात्वं च ३।११४२ कारलकारयोः त्यसझा वनव्या शश२ आदिभ्य उपसंख्यानम् २४।४६ कागन्तल्वादिभ्यः तिस्तवद्भयतीति वक्तव्यम् २/३७५ अादेश्चेति वक्तव्यम् मृणदशपनाकाबलनामनामो ४।३।७५ आपदादिपूर्वपदाकालान्ताद् ठमिठी वत्तव्यो ३।२।१२ | ऋतुनक्षत्राणां समानाक्षराणामानुपूयेण आर्यक्षत्रियाभ्यामपुंयोगे बेति वक्तव्यम् ॥१४२ चत्तव्यम् १।३।१०. ते भासे ४/३/७६ इन उपसंख्यानमजात्यर्थ कर्त्तव्यम् ३३१५५, ३५१६६ इएवदिकः ५११०६ ३।३।१६३ इन्प्रकरणे बलात्राहरुपूर्वादुपसंख्यानम् एकधुराशब्दात्खस्योस्वक्तव्यः ४।१।५६ एकाक्षरपूर्वपदानां योःख वत्तव्यमधपः ४|१११३९ इन्सिद्ध बन्धातिस्य च न भवति ४।३।१३२ | एचो द्वितीयत्वे तदादेः खं वक्तव्यम् ४|१११३६ इवोपमानपूर्वस्य थुस्त्र वा ४३८१ इषोऽनिच्छायां युज वक्तव्यः १।३।६६ इह तदस्मै दीयते इति वक्तव्यम् ३३४/४६ इह प्रकरणे राजसमानशब्दात् राष्ट्रात् तस्य राजन्य ऐन्दौत्वाभ्यासमतः एवं पूर्वनिर्ण येन ४|४/५० पत्यवदिति वक्तव्यम् ३।१।१५५ | ओ ईकण, च ३।११७० । भोजोऽप्सरसोनित्यं पयसस्तु विभाषया सत्रम २१ ईबुपमानपूर्वस्य थुखं वक्तव्यम् १।३८६ | श्रोत्योष्ठयोर्या से पररूपमुपसंख्यास्यते ३।१।४८८४।३।१ ईयसो बसे पुंवद्भाववचनम् ४/२।१५६ श्रोदनशब्दातव्यः ३।३।१०२ ईयसो बसे प्रतिषेधो वक्तव्यः १।११८ | ओनवल्यादेः कम्प्रतिषेधो वक्ताच्यः ११४३ ईय॑तेस्तृतीयस्य द्वे भवत इति वकव्यम् कण्वादीनां तृतीयत्यैकाचो द्वित्वं भवति ४१३।३ उगन्तादियेल्योः खं वक्तव्यम् ४।१।१३६ | कवरमणिशरविषेभ्यो नित्यमिति वक्तव्यम् १९४८ प. ४।२।१६ गलेचानियोगे पररूपम् २०३८६ | डीडादयोऽन्यपदार्थ ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy