________________
जैनेन्द्रवार्तिकानामकारादिक्रमः
| अनौ कर्मणि वाच्यभिधानम्
रा२।४ अकाकारयोः प्रयोगे नेति वक्तव्यम् श४७९ | अन्तशब्दस्य अ(सा)तिविधिणत्वेषु गिसशोका४।१२०२ अकृतसन्धीनां शेबलादीनामिति वक्तव्यम् ४।१११४० अन्तादिमो वक्तव्यः
श२।१३६ श्ररप्रकरणे तूष्णीमः काम् वक्तव्यः ४ा॥१३० अन्नन्तस्य नखं स्त्रियां वा वृत्तिः
१|४१३ अक्षादहिन्यामैश्वक्तव्यः
अन्यत्रापि श्यते
४३ अगेरस्त्यूस्पत्योर्वचनम्
२११४५ श्रन्यस्मिन्नपि वाचि दृश्यते कारकान्तरेऽपि च शशEY अग्नीधः शरणे घाच्चे रण. वक्तव्यो भसञ्ज्ञा च३३शद अन्यादेष्टण वक्तव्यः
३।२।१२६ अग्रग्रामाभ्यो नियो णत्वम् पाश११० श्रन्येभ्योऽपि भवतीति वक्तव्यम्
४२११४५ अनतम अाधादिभ्य उपसंख्यानम् २।२।२३ अपुरोति वक्तव्यम्
४|४२ श्रमपमानित ३।१६.१ मागायलादिति वक्तव्यम्
४|११५१ अजगात्रकएलेभ्यो वा प्रतिषेधः ३१४७ | अप्सध्य हल्यादावपि वक्तव्यः
४/३।१२७ अजातैरिति वक्तव्यम् श१८९८ : अप्सुमति चाखौ वक्तव्यम्
४।३।१२७ अविधौ भवादीनामुपसंख्यानं नपुंसक तादिनि- अभयाचेति वक्तत्यम्
રાર ૪૨ वृत्यर्थम
२३।३२ | अमितःपरितासमयानिकषाहाप्रतियोगेधूपसंख्यानम् श्राहाशीकाकोटापोटासोटापुष्टाभ्योऽपीति केचित् २।१३१४ अणिभोरण्याबामणगोत्रमात्राावत्यस्थोपसंख्यानम् ३।१।१३| अभ्यर्हितस्य च
२३३१०० अण प्रकरणे अग्निपदादिभ्य उपसंख्यानम्, अरण्याप्पणो वक्तव्यः
३।२११०० ३२४१९०६ ४११।१८ | अस: खं च ।
४|११३५ अणप्रकरणे ज्योरनादिभ्य उपसंख्यानम्
अर्थातिदेशाद्विशेषणानामपि तद्वत्ता सिद्धा शहर
अर्थाद्वाऽसन्निहिते वर्तमानादिन्यक्तव्यः ४१५६ अतन्निमित्तादपि समाहारलक्षणाद् रादु वक्तव्यः ३।४।२६ अर्धाच्चेति वक्तव्यम्
शहार अत्यन्तापहवे लिङ्ग वक्तव्यः
रारा६५ | अर्धे चोत्तरपदे केवलस्यार्धक्ष्य पश्चभावो वक्तव्या ४१२९७ अत्यादयः कान्ताद्यर्थ इपा
११३८१ | अर्थोत्तरपदस्य च दिक्छन्दस्य पश्चमावो वक्तव्यः४।१।६७ अत्र ग्रामग्रहणे नगरस्यापि ग्रहणम् ५।१६ | अहतो नुम् च
३४.११४ अत्राझिसज्ञकस्येति वक्तव्यम्
५४ २६ | अलाबूतिलोमामाभ्यो रजस्युपसंख्यानम् ३।४।१४६ अद्यर्थेषु अदिखायोः प्रतिषेधो बत्तव्यः । १।२।१२२ | अल्पाच्च मेधाया इति वक्तव्यम् ४१।१२४ अधर्माच्चेति वक्तव्यम् ३।३।१६२ अल्पोल्चादेरिति वक्तव्यम्
४।३।२२२ अधिकरणविचाले चेति वक्तव्यम् ४११११७६ अवयवयोगे प्रतिषेधो वक्तव्यः
श ३८ अधिकरयो प्यखे का वक्तव्या
११४:३७ वादयः कुशाग्रंथ भवा अनजादो द्वितीयादयः परस्व वा खं वक्तव्यम् ।।१३४ अवादिभ्यस्तनेरिति वक्तव्यम्
शश११४ श्रनमादौ वा बुखम्
५॥२५१ | अवाघयोः (अवोऽधसोः) सखञ्चेति वक्तव्यम् ३।२।१२८८ अनुबाह्मणादिन्वतन्यः
३।२२५३ | अवान्तरदीक्षादिभ्यो डिन्वताव्यः अनुबाकादयश्चेति वक्तव्यम्
३.२१५२ | अष्टनः क्रपाले हविष्यात्वं वक्तव्यम् ४१३१६० अनुसूलक्ष्यलक्षणेभ्यश्च ठण.. श१६५ अष्टनः कपाले हविषि वक्तव्यम्
४३॥२२७
च