________________
३२०
'मंत्राधिरान- चिंतामणि'
एवं सुदिट्टिसुरगण सहिओ संघस्स संतिजिणचंदो । मज्झवि करेउ रक्खं, मुणिसुंदरसूरिथुअमहिमा ॥ १२ ॥ इअ संतिनाहसम्म - दिट्ठी रक्खं सरह तिकालं जो । सव्ववद्दवरहिओ, स लहइ सुहसंपयं परमं ॥ १३॥
भावार्थ; – आ ગાથાઓને અપંચપ્રતિક્રમણ સૂત્રના પુસ્તકમાં દરેક ઠેકાણે આપેલા હેાવાથી અત્રે આપવામાં આવ્યા નથી. - सारालाई नवाम.
श्रीसंतिकरस्तवस्याम्नायः ॥
एतत्स्तोत्र त्रिकालमुभयकालं वा स्मर्यते । दुष्टभूतशाकिनीरोगादिभयं न भवति, महापुण्यं च भवति, सुलभबोधिश्च ।
विशेषमर की मान्द्यादिशंकायामुपसर्गहरस्तोत्रं पंचपरमेष्ठिनमस्कारादिवत् सम्यगऽधीत्य प्रतिगृहं सर्वजनैः पवित्रीभूय त्रिकालं सप्तकृत्वत्रित्रिर्वा गुण्यते स्तोत्रमिदम् । यस्य नायाति स श्राव्यते च । गुणयितुः श्रोतुश्च मरक्यादिक्लेशा न प्रभवन्ति ।
नित्यमुभयकाले प्रतिक्रमणानन्तरं पाक्षिकप्रतिक्रमणानन्तरं वा । कश्चित् सप्तवारं त्रिवारं वा गुणयति । अपरे च साबधानाः शृण्वन्ति । सर्वेषां तस्मिन् दिने तस्यां रात्रौ तस्मिन् पक्षे वा केप्युपद्रवाः नोत्पद्यन्ते । एवं वार्षिकत्रातुमसिकप्रतिक्रमणेऽपि ज्ञेयम् ।
कदाचित्कस्यचिद् ग्रंथिः सज्वरो निर्ज्वरो वा निर्गतः स्यात् तदा शीघ्रमेव पवित्रीभूय कश्चित् शुचिवले रुधिरास्थिमांसमलमूत्र केलाद्यनुच्छिष्टे शुचिस्थाने पट्टाद्युपविष्टः