SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ 'सतिर स्तोत्र ' ३२१ श्री मुनिसुंदरसूरिगुरुभ्यो नमः इति वार २१ रोगिणं श्रावयन्नुच्चार्य, वार ७ स्वशरीरं शीर्षादारभ्य सर्वागं स्पृशन् गुणयित्वात्मरक्षां कृत्वा सावधानमनाः परिहृतव्यापारांतरो वस्त्रांचलेन रोगिग्रंथि प्रतिस्तोत्रं स्पर्शेनोंजयन्नखंडं वार १०८ संपूर्णस्तोत्रं गुणयेत् । ज्वरो ग्रंथिश्चोपशाम्यति । सहस्रशोऽपि परःशतैश्च दृष्टप्रत्ययमिदम् । एतत्स्तोत्रं च जपतांऽतरालेऽपरं किमप्युपसर्गहरस्तवाद्यपि न जपनीयम् । न च मिथ्यात्वाद्यपि कार्य । जैनैरप्यजैनैश्व प्रकारान्तरैर्मिश्रणकरणे तथाविधफलस्य दुःसाध्यत्वात् । त्रयोदशैवाऽस्य गाथाऽध्येया जप्याश्च । स लहइ० इति यावत् । अधिकगाथापि कापि केनापि न योजनीया । ग्रंथीज्वरादेरुत्पत्तेरनु च शीघ्रमेव अपरमिध्यात्वादिप्रतिकारपरित्यागेन तस्यैव प्रयोगेण सद्यः सुखेन च गुणो भवति । अन्यथा कष्टेन स्यादनैकांतिक इति । संपूर्ण ऋण वार सात वार स्मृतेन । ॐ नमो विप्पोसहि० ॐ संति नमुक्कारो० । इति द्वितीयतृतीयगाथाभ्यां च वार १०८ अथवा वार २१ स्मृताभ्यामभिमंत्रितं जलं पीतं तत् सर्वविषमज्वरादिरोगान् विशिष्य च दैवतविकारान् भूतादिछलशाकिन्या दिदोषान् अपहरति । अनेन संपूर्णस्तोत्रेण वार २१ अथवा वार ७ । द्वितीय तृतीयगाथाभ्यां वार १०८ अथवा वार २१ रोगिशरीरं हस्तेन स्पृशेत् । रजोहरणादिना चोंजयेत् । रोगो दोषश्च उपशाम्यति । यश्चैतद् स्तोत्रं गाथाद्वयं च बहु बहुतरं बहुतमं च प्रत्यहं स्मरति । यस्य चास्मिन् स्तोत्रेऽस्य स्तोत्रस्य प्रणेतरि च बह्नी बहुतरा बहुतमा च भक्तिरास्था च स्यात् । य (त) स्य भृश भृशतरां भृशतमां च स्फुरतीति तत्त्वं ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy