________________
श्रीमुनिसुंदरसूरिविरचित
श्रीसंतिकरस्तव
संतिकरं संतिजिणं, जगसरणं जयसिरीइ दायारं । समरामि भत्तपालग-निव्वाणीगरुडकय सेवं ॥१॥ ॐ नमो विप्पोसहि पत्ताणं संतिसामिपायाणं । स्वाहामंतेणं, सव्वासिवदुरिअहरणाणं ||२॥ ॐ संतिनमुक्कारो, खेलोसहिमाइलद्धिपत्ताणं सौ ह्रीं नमो सव्वो-सहिपत्ताणं च देइ सिरिं ॥३॥ वाणीतिहुअणसामिणि - सिरिदेवीजक्खरायगणिपिडगा । गहदिसिपालसुरिंदा, सया वि रकखंतु जिणभत्ते ||४|| रक्खंतु मम रोहिणि- पन्नत्ती वजसिंखला य सया । वज्रं कुसि चक्केसरि, नरदत्ता कालिमहाकाली ॥५॥ गोरी तह गंधारी, महजाला माणवी अ वइरुट्टा | अच्छुत्ता माणसिआ महामाणसिआउ देवीओ || ६ || जक्खा गोमुह महजक्ख, तिमुह जक्खेस तुंबरु कुसुमो । मायंगविजयअजिआ, बंभो मणुओ सुरकुमारो ||७|| छम्मुह पयाल किन्नर, गरुडो गंधव्व तह य जक्खिदो | कूबर वरुणो भिउडी, गोमेहो पासमायंगा ॥८॥ देवीओ चक्केसरि, अजिआ दुरिभरि कालि महाकाली । अच्चुआ संता जाला, सुतारयाऽसोय सिरिवच्छा ॥९॥ चंडा विजयंकुसिपन्नइत्ति निव्वाणि अच्चुआ धरणी । वैरुत्तगंधारि, अंब पउमाबाई सिद्धा ||१०|| इअ तित्थरक्खणरया, अन्नेऽवि सुरा सुरी य चउहा वि । वंतरजोइणिपमुहा, कुणंतु रक्खं सया अम्हं ॥ ११ ॥