________________
'भट्टे भट्टे' यंत्री विधि.
यत्र ४१ की विधि:
मंत्र-ॐ नमो भगवते श्रीपार्श्वनाथाय ह्रीं धरणेन्द्रपद्मावतीसहिताय अहे मट्टे क्षुद्रविघट्टे क्षुद्रान् दुष्टान् स्तम्भय स्तम्भय स्वाहा । विधिः___कुङ्कुमगोरोचनादि सुरभिद्रव्यैर्भूर्यपत्रोपरि पूर्वलिखितमन्त्रेणाभिमन्त्र्य १०८ जाति लेखिन्या लिखित्वा तदनन्तरं मन्त्रेणानेन यन्त्रं जपित्वा कण्ठे शीर्षे बाहौ हस्ते वा बध्नीयात् । ततोऽरण्ये दुष्टश्वापदादि भयेऽपराजितो, राजकुले चापराजितो भवति । शाकिनी-भूत-पिशाच-राजकुलानां मुखबन्धो भवति । सर्वकर्मकरी रक्षा निश्चयेन सिद्धिः ॥ सापा:
કંકુ, ગેરચંદનાદિ સુગંધી દ્રવ્યથી ભાજપત્ર ઉપર જણાવેલ મંત્રથી ૧૦૮ વાર મંત્રી, જાઈની કલમથી યંત્ર લખી પછી એજ મંત્રથી યંત્રને મંત્રી, ગળે, મસ્તકે, ભુજાએ અથવા હાથે બાંધીએ તે અરણ્યમાં દુષ્ટ હિંસક જાનવરથી પરાભવ ન પામે, રાજદરબારમાં જય મેળવે, શાકિની, ભૂત, પિશાચ, રાજકુલને મુખ્યબંધ થાય; આ વિદ્યા સિહથએલી હોય તે સર્વ કાર્યમાં રક્ષા કરવા વાળી નિશ્ચય કરીને છે. યંત્ર ૪૨ ની વિધિमंत्र:.. ॐ नमो भगवते श्रीपाश्वनाथाय ह्रीं धरणेन्द्रपद्मावतीसहिताय अहे मट्टे क्षुद्रविघटे क्षुद्रान् दुष्टान् स्तम्भय स्तम्भय स्वाहा । विधिः___मन्त्रेणानेन वार १०८ पुष्पमाला जपित्वा पात्रस्य कण्ठे प्रक्षेप्या भूत-प्रेत-पिशाच-शाकिनी-डाकिन्यादीनां सर्वरोगादीनां च स्तम्भनं भवति