________________
३०२
'भ'त्राधिरान-थितामणि '
निश्चयेन । महाप्रतापकृदिदं यन्त्रम् । चिन्तामणिसमानम् गुरोः प्रसादात् सिद्धिर्भवति । श्रीपार्श्वनाथस्य चरणकमलप्रभावात् निर्विघ्नं सिद्धिरस्ति ॥ भावार्थ:
-
ઉપરોક્ત મંત્રથી ૧૦૮ વાર પુષ્પમાળા મંત્રી પાત્ર ( ગ્રસ્ત अथवा रोगी) ने गये नांभीये तो भूत, प्रेत, पिशाय, शाहिनी, ડાકિની વગેરેનું તેમજ સરાગાનું સ્તંભન કરે. આ યંત્ર મહા પ્રતાપ વાળા છે. ચિંતામણિ રત્ન સમાન છે, ગુરૂકૃપાએ સિદ્ધ થાય [ અથવા ] શ્રીપાર્શ્વનાથભગવંતના ચરણકમલના પ્રભાવથી નિર્વિઘ્ન પણે સિદ્ધ થાય.
યંત્ર ૪૩ ની વિધિઃ—
.
इदमपि यन्त्र पूर्वविधिना पट्टे विलिख्य पात्रं निवेश्य, गुग्गुलगुटिकां १०८ जुहुयात् ततो भूतोच्चाटनं भवति ।
एकान्तर - वेलाज्वर - तृतीयज्वरादिषु अभिमन्त्रितरक्षया कुण्डकत्रयं कृत्वा इदं यन्त्रं भूर्ये लिखित्वा कुङ्कुमादिना पुनर्यन्त्रस्य पूजां कृत्वा एतन्मध्यवर्तिना क्षुदविघट्टे इत्यत्र पुरुषरोगनामोच्चारणपूर्वकं मन्त्रेणानेन जाएं विधाय कुमारीसूत्रेणात्मप्रमाणेन दवरकं कुर्यात् तत् तस्य हस्तादौ बध्यते क्षुद्रोपद्रवं दूरं स्यात् ।
पुनरिदमेव यन्त्रं चन्दनादिना पूज्यते पवित्रस्थाने रक्षा अभिमन्त्र्य प्राकाराकारेण क्रियते दूरस्थो रोगिणः श्रीखण्डेन खटिकया लिखित्वा पूज्यते भव्यो भवति ।
पट्टे लिखित्वा सहस्र १२००० जापो जातिपुष्पैर्दशांशेन होमः ततो मन्त्रः सिद्धयति ।
ઉપરક્ત વિધિ પ્રમાણે આ યંત્ર પાટલા ઉપર લખી તે ઉપર પાત્રને બેસાડી ગુગ્ગલ ગાળી ૧૦૮ હામીએ તા ભૂતાગ્ગાટન થાય. એકાંતર ( એકાંતરીયા ) વેલાન્વર ( ટાઇમે ટાઇમે આવનાર ) અને તૃતીયજવર ( ચેાથીયા ) વગેરે તાવમાં ઉકત મંત્રથી
ભવેલી