SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितः] श्रीमन्त्राधिराजकल्पः । २८७ वज्रासनाद्यासनसंविधानस्त्वगादिभिर्भेषजसञ्चयैर्वा । सीमन्तिनीदर्शनवर्जनाद् वा प्रणीतभोज्योज्झनतोऽपि योगी॥११७॥ निद्राजयध्यानविधानतोऽपि ब्रह्मानघं ब्रह्मकृते विदध्यात् । समीहितार्थाः प्रभवन्ति यस्माद् द्रुमा इवाम्भोधरवारिपूरात् ॥११८॥ युग्मम् । किं चेष्टाभिरिहासनैः किमु तपोजापैस्तु किं सेवया किं होमेन किमम्बरेण कुसुमैः किं किं सुभोगैरिति । एकं सुस्थिरमानसे तु विसतं ब्रह्मवतं कारणं सिद्धीनामिह मन्त्रयन्त्रविधयो मोघा यदेकं विना ॥११९॥ सीमन्तो वनिताशिरःसु पदवी सीमन्तकस्य स्फुटं बाला व्यालनिभा सुदुर्गतिपदानेतृणि नेत्राण्यपि । यासां भूरुरगीव कालकुटिला मोक्षाध्वसंरोधकृद् यदेहं मलगेहमेव मनसि ध्यावेति नारी त्यज ॥१२०॥ इति ब्रह्मवतधारणम् । नो दाक्षिण्यवशान लोभवशतो नो वा भयात् स्नेहतो ___नो कस्मायतिविस्मयार्थजनको मन्त्राधिराजः प्रभुः । देयः किन्तु परीक्ष्य मास........षटं सुचित्तं नतेगाम्भीर्यं च कलादिकं च सुगुरुः शिष्याय यत्नादसौ ॥१२१॥ मन्त्राधिराजजिनभर्तुरमय॑मर्त्य नागेन्द्रचन्द्रकमठासुरसेवितस्य ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy