________________
श्रीजैनस्तोत्रसन्दोहे
प्रत्यङ्गिरादिनवकल्प सहोदरोऽयं कल्पस्तु पञ्चपटलः सकलार्थदोऽस्तु
नेत्रानन्दकरस्त मस्ततिहरः सल्लोकपद्माकर - . श्रेणीघस्रकरः सुरासुरनरप्रत्यूहभिद् विद्धरः ।
૨૦૮
[ श्रीसागरचन्द्र
॥१२२॥
संसारच्छिदुरप्रतोपनिकरः सर्वश्रियामाकरः
श्रीमद्भोगिवरश्रितो जिनवरः स स्यात् प्रसादे परः ॥ १२३ ॥
नाम पञ्चमः
पटलः ।। ५ ।।
शश्वत् श्रीप्रभ ! कर्मवृक्षपटलीनेमिप्रभ ! प्रोल्लस
च्छान्तिश्रीललितप्रभामलविभाोद्भाव ! देवैर्नत ! | श्रीसर्वज्ञ ! सुपुण्यसागरपरिस्फूर्जयशश्चन्द्रमः । सूरिप्रस्तुत ! सिद्धिबुद्धिसहित ! त्वं देहि मे मङ्गलम् ॥ १२४ ॥ इति श्रीषट्कर्मद्रव्यसमु— दयाष्टकर्ममन्त्रोद्वार
सर्वसङ्ख्या ६२९
समाप्तोऽयं श्रीसागरचन्द्रसूरिविरचितो मन्त्राधिराजकल्पः ॥