SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ २८६ श्रीजैनस्तोत्रसन्दोहे [श्रीसागरबन्ध सेवा लतावत् फलशालिनी ते सेवा भवाभव्यमयी नयस्व । स्तृणाति ते ध्यानसरो विशालं पिपासिनां संसृतितापहारम् ॥१११॥ संसारकान्तारचिरप्रचारनिवारणे कारणमामनन्ति । त्वामेकमेवेति नमामि तेऽञी भक्त्या तव भ्रान्तिहराबुदारौ ॥११२॥ श्रीवामेय ! गुणैरमेयमहिमा किं मादृशेनामुना वाणीगोचरमत्र तत्रभवतः स्वा नीयते ते विभो !। सर्वज्ञ ! स्मरणस्तवार्चननतिध्यानप्रभावोधते. ___ मूको जल्पति संशृणोति बधिरः पॉर्नरीनृत्यति ॥११३॥ वन्दे पार्श्वजिनं प्रभावसदनं विश्वत्रयीपावनं श्रेयोवृक्षवनं नतामरजनं सम्फुल्लपद्मासनम् । सिद्धेः संवननं मददुदहनं श्रद्धामयूरीधनं विघ्नालीशमनं खवाजिदमनं संसारनिर्नाशनम् ॥११॥ जम्बूद्वीपसरः सरोरुहसमुल्लासाय मानामर क्षोणीभृद्धरविष्ठरस्थिरतरं यत्तिष्ठते प्रष्टमम् (विष्टपम् ? )। यत्तत्रास्ति भुजङ्गपुङ्गवफणारत्नप्रभाभासुरः श्रीमत्पार्श्वजिनेश्वरः स्वरसतस्तस्य स्तुतिः प्रस्तुता ॥११५॥ त्रिसन्ध्यं सन्धत्ते मनसि विशदां यः स्तुतिमिमा ममानध्यानश्रीप्रणयपरिणद्धप्रणतिभिः । श्रियो देवादीनामपि च स समासाद्य विभुतां धुतान्तःकौघः प्रणयति शिवश्रीप्रणयिताम् ॥११॥ इति स्तवनम् ।
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy