________________
૨૮૨
श्रीजैनस्तोत्रसन्दोहे [ श्रीसागरचन्द्रड्रीमलके स्कन्धे ज्जामघी भुजान्तरे हि ब्लू टेः । कटयां जानुनि ह्रीं पादे फुः नाभिगो भवेद् द्विहः ॥७६॥ टो लिङ्गे त्वा पासा हा जानुनि वः कटीतटगतोऽपि । एऐ कक्षाकरगौ क्षः फुः कुचयोः शिरसि च प्रणवः ॥७७॥ इत्थं प्रथनाभिज्ञः स्वस्तिकसंस्थश्च शङ्खमुद्राकृत् । पीतध्यानविधिज्ञः शब्दं फडिति प्रयुञ्जानः ॥७८! यन्त्रमभिलिख्य कुङ्कुमकोकिलरक्कैर्हरिद्रया युक्तैः । अष्टखखचन्द्रकुसुमैः कृष्णैरर्चयति....मध्यान्हे , ॥७९।। ग्रामं नगरं जनपदमरातिमवनीपतिं युवतिजातम् । क्षोभयति पार्श्वनाथः सन्ततमित्याग्रहध्यातः ॥८॥
___ इति क्षोभयन्त्रं सप्तमम् । दिक्कालमुद्रासनवस्तुवर्णप्रभञ्जनादीनथ योगषटम् । विज्ञाय कल्पाद्रजतादिपट्टे संलिख्य कर्माणि बुधो विदध्यात् ।।८१॥ अथ प्रस्तावाद् ध्यानविशेषं वच्मि
जानुयुग्ममतिहेमसमानं रोहिणीरमणभं त्वभिनानि ।
कण्ठमानवदिवाकरकान्ति कद्रुलानमभिलोलिसरोजम् ॥८२॥ वैनतेयमिव पार्श्वजिनेशं व्याधिविघ्नतिमिरौघदिनेशम् । जङ्गमास्थिरगरोत्करनाशमेनमस्मरत हर्षविकाशम् ॥८३॥ उक्तं च
युक्तं कमलपमाभ्यां धरणेन्द्रेणेह पद्मया । जयाविजयादेवीभ्यां सप्तफणाझरत्सुधम्
॥८४॥